Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 ataH shR^i Nkhalabaddho.ahaM yamajanayaM taM madIyatanayam onIShimam adhi tvAM vinaye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতঃ শৃঙ্খলবদ্ধোঽহং যমজনযং তং মদীযতনযম্ ওনীষিমম্ অধি ৎৱাং ৱিনযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতঃ শৃঙ্খলবদ্ধোঽহং যমজনযং তং মদীযতনযম্ ওনীষিমম্ অধি ৎৱাং ৱিনযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတး ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ယမဇနယံ တံ မဒီယတနယမ် ဩနီၐိမမ် အဓိ တွာံ ဝိနယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:10
14 अन्तरसन्दर्भाः  

tato lokAnAM kashchidekaH pratyavAdIt he guro mama sUnuM mUkaM bhUtadhR^ita ncha bhavadAsannam AnayaM|


he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|


yuShmAn trapayitumahametAni likhAmIti nahi kintu priyAtmajAniva yuShmAn prabodhayAmi|


yataH khrIShTadharmme yadyapi yuShmAkaM dashasahasrANi vinetAro bhavanti tathApi bahavo janakA na bhavanti yato.ahameva susaMvAdena yIshukhrIShTe yuShmAn ajanayaM|


he mama bAlakAH, yuShmadanta ryAvat khrIShTo mUrtimAn na bhavati tAvad yuShmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|


tam onIShimanAmAna ncha yuShmaddeshIyaM vishvastaM priya ncha bhrAtaraM preShitavAn tau yuShmAn atratyAM sarvvavArttAM j nApayiShyataH|


asmAkaM tAta Ishvaro.asmAkaM prabhu ryIshukhrIShTashcha tvayi anugrahaM dayAM shAnti ncha kuryyAstAM|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama chopakArI bhavati|


susaMvAdasya kR^ite shR^i Nkhalabaddho.ahaM parichArakamiva taM svasannidhau varttayitum aichChaM|


mama santAnAH satyamatamAcharantItivArttAto mama ya Anando jAyate tato mahattaro nAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्