Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 kintu phirUshinaH kathayA nchakruH bhUtAdhipatinA sa bhUtAn tyAjayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু ফিৰূশিনঃ কথযাঞ্চক্ৰুঃ ভূতাধিপতিনা স ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু ফিরূশিনঃ কথযাঞ্চক্রুঃ ভূতাধিপতিনা স ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု ဖိရူၑိနး ကထယာဉ္စကြုး ဘူတာဓိပတိနာ သ ဘူတာန် တျာဇယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu phirUzinaH kathayAnjcakruH bhUtAdhipatinA sa bhUtAn tyAjayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:34
9 अन्तरसन्दर्भाः  

yadi shiShyo nijaguro rdAsashcha svaprabhoH samAno bhavati tarhi tad yatheShTaM| chettairgR^ihapatirbhUtarAja uchyate, tarhi parivArAH kiM tathA na vakShyante?


yato yohan Agatya na bhuktavAn na pItavAMshcha, tena lokA vadanti, sa bhUtagrasta iti|


anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkR^itaH, tataH so.andho mUko draShTuM vaktu nchArabdhavAn|


aha ncha yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuShmAkaM santAnAH kena bhUtAn tyAjayanti? tasmAd yuShmAkam etadvichArayitArasta eva bhaviShyanti|


apara ncha yirUshAlama AgatA ye ye.adhyApakAste jagadurayaM puruSho bhUtapatyAbiShTastena bhUtapatinA bhUtAn tyAjayati|


kintu teShAM kechidUchu rjanoyaM bAlasibUbA arthAd bhUtarAjena bhUtAn tyAjayati|


yaH kukarmma karoti tasyAchArasya dR^iShTatvAt sa jyotirR^ItIyitvA tannikaTaM nAyAti;


tadA lokA avadan tvaM bhUtagrastastvAM hantuM ko yatate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्