Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 kintu tau prasthAya tasmin kR^itsne deshe tasya kIrttiM prakAshayAmAsatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 किन्तु तौ प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 কিন্তু তৌ প্ৰস্থায তস্মিন্ কৃৎস্নে দেশে তস্য কীৰ্ত্তিং প্ৰকাশযামাসতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 কিন্তু তৌ প্রস্থায তস্মিন্ কৃৎস্নে দেশে তস্য কীর্ত্তিং প্রকাশযামাসতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ကိန္တု တော် ပြသ္ထာယ တသ္မိန် ကၖတ္သ္နေ ဒေၑေ တသျ ကီရ္တ္တိံ ပြကာၑယာမာသတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 kintu tau prasthAya tasmin kRtsnE dEzE tasya kIrttiM prakAzayAmAsatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:31
11 अन्तरसन्दर्भाः  

tadAnIM rAjA herod yIsho ryashaH shrutvA nijadAseyAn jagAd,


tataste mudrA gR^ihItvA shikShAnurUpaM karmma chakruH, yihUdIyAnAM madhye tasyAdyApi kiMvadantI vidyate|


tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


tatastatkarmmaNo yashaH kR^itsnaM taM deshaM vyAptavat|


tadA tasya yasho gAlIlashchaturdiksthasarvvadeshAn vyApnot|


atha sa tAn vADhamityAdidesha yUyamimAM kathAM kasmaichidapi mA kathayata, kintu sa yati nyaShedhat te tati bAhulyena prAchArayan;


tadA yIshurAtmaprabhAvAt punargAlIlpradeshaM gatastadA tatsukhyAtishchaturdishaM vyAnashe|


anantaraM chaturdiksthadeshAn tasya sukhyAtirvyApnot|


tathApi yIshoH sukhyAti rbahu vyAptumArebhe ki ncha tasya kathAM shrotuM svIyarogebhyo moktu ncha lokA AjagmuH|


tataH paraM samastaM yihUdAdeshaM tasya chaturdiksthadesha ncha tasyaitatkIrtti rvyAnashe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्