Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 tato yIshau gehamadhyaM praviShTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pR^iShTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUchatuH, satyaM prabho|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশৌ গেহমধ্যং প্ৰৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কৰ্ম্মৈতৎ কৰ্ত্তুং মম সামৰ্থ্যম্ আস্তে, যুৱাং কিমিতি প্ৰতীথঃ? তদা তৌ প্ৰত্যূচতুঃ, সত্যং প্ৰভো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশৌ গেহমধ্যং প্রৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কর্ম্মৈতৎ কর্ত্তুং মম সামর্থ্যম্ আস্তে, যুৱাং কিমিতি প্রতীথঃ? তদা তৌ প্রত্যূচতুঃ, সত্যং প্রভো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑော် ဂေဟမဓျံ ပြဝိၐ္ဋံ တာဝပိ တသျ သမီပမ် ဥပသ္ထိတဝန္တော်, တဒါနီံ သ တော် ပၖၐ္ဋဝါန် ကရ္မ္မဲတတ် ကရ္တ္တုံ မမ သာမရ္ထျမ် အာသ္တေ, ယုဝါံ ကိမိတိ ပြတီထး? တဒါ တော် ပြတျူစတုး, သတျံ ပြဘော၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:28
14 अन्तरसन्दर्भाः  

apara ncha tasmin dine yIshuH sadmano gatvA saritpate rodhasi samupavivesha|


sarvvAn manujAn visR^ijya yIshau gR^ihaM praviShTe tachChiShyA Agatya yIshave kathitavantaH, kShetrasya vanyayavasIyadR^iShTAntakathAm bhavAna asmAn spaShTIkR^itya vadatu|


teShAmavishvAsahetoH sa tatra sthAne bahvAshcharyyakarmmANi na kR^itavAn|


anantaraM yIshuH pitarasya gehamupasthAya jvareNa pIDitAM shayanIyasthitAM tasya shvashrUM vIkShA nchakre|


ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|


tato yIshurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vishvAsastvAM svasthAmakArShIt| etadvAkye gaditaeva sA yoShit svasthAbhUt|


tataH paraM yIshustasmAt sthAnAd yAtrAM chakAra; tadA he dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prochairAhUyantau tatpashchAd vavrajatuH|


tadAnIM sa tayo rlochanAni spR^ishan babhAShe, yuvayoH pratItyanusArAd yuvayo rma NgalaM bhUyAt| tena tatkShaNAt tayo rnetrANi prasannAnyabhavan,


yaH kashchana cha jIvan mayi vishvasiti sa kadApi na mariShyati, asyAM kathAyAM kiM vishvasiShi?


tadA yIshuravAdIt, yadi vishvasiShi tarhIshvarasya mahimaprakAshaM drakShyasi kathAmimAM kiM tubhyaM nAkathayaM?


etasmin samaye paulastamprati dR^iShTiM kR^itvA tasya svAsthye vishvAsaM viditvA prochchaiH kathitavAn


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्