Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 phirUshinastad dR^iShTvA tasya shiShyAn babhAShire, yuShmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluShibhishcha sAkaM bhuMkte?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ফিৰূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিৰে, যুষ্মাকং গুৰুঃ কিং নিমিত্তং কৰসংগ্ৰাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ফিরূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিরে, যুষ্মাকং গুরুঃ কিং নিমিত্তং করসংগ্রাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဖိရူၑိနသ္တဒ် ဒၖၐ္ဋွာ တသျ ၑိၐျာန် ဗဘာၐိရေ, ယုၐ္မာကံ ဂုရုး ကိံ နိမိတ္တံ ကရသံဂြာဟိဘိး ကလုၐိဘိၑ္စ သာကံ ဘုံက္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:11
14 अन्तरसन्दर्भाः  

manujasuta Agatya bhuktavAn pItavAMshcha, tena lokA vadanti, pashyata eSha bhoktA madyapAtA chaNDAlapApinAM bandhashcha, kintu j nAnino j nAnavyavahAraM nirdoShaM jAnanti|


ye yuShmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuShmAkaM kiM phalaM bhaviShyati? chaNDAlA api tAdR^ishaM kiM na kurvvanti?


tataH paraM yIshau gR^ihe bhoktum upaviShTe bahavaH karasaMgrAhiNaH kaluShiNashcha mAnavA Agatya tena sAkaM tasya shiShyaishcha sAkam upavivishuH|


tadA sa karama nchAyibhiH pApibhishcha saha khAdati, tad dR^iShTvAdhyApakAH phirUshinashcha tasya shiShyAnUchuH karama nchAyibhiH pApibhishcha sahAyaM kuto bhuMkte pivati cha?


tad dR^iShTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duShTalokagR^ihaM gachChati|


tasmAt kAraNAt chaNDAlAnAM pApilokAnA ncha sa Nge yUyaM kuto bhaMgdhve pivatha cheti kathAM kathayitvA phirUshino.adhyApakAshcha tasya shiShyaiH saha vAgyuddhaM karttumArebhire|


tvam atvakChedilokAnAM gR^ihaM gatvA taiH sArddhaM bhuktavAn|


AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्