Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্ৰূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দৰ্শয মনুজেভ্যো নিজনিৰামযৎৱং প্ৰমাণযিতুং মূসানিৰূপিতং দ্ৰৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্রূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দর্শয মনুজেভ্যো নিজনিরামযৎৱং প্রমাণযিতুং মূসানিরূপিতং দ্রৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော ယီၑုသ္တံ ဇဂါဒ, အဝဓေဟိ ကထာမေတာံ ကၑ္စိဒပိ မာ ဗြူဟိ, ကိန္တု ယာဇကသျ သန္နိဓိံ ဂတွာ သွာတ္မာနံ ဒရ္ၑယ မနုဇေဘျော နိဇနိရာမယတွံ ပြမာဏယိတုံ မူသာနိရူပိတံ ဒြဝျမ် ဥတ္သၖဇ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:4
31 अन्तरसन्दर्भाः  

yUyaM mannAmahetoH shAstR^iNAM rAj nA ncha samakShaM tAnanyadeshinashchAdhi sAkShitvArthamAneShyadhve|


pashchAt sa shiShyAnAdishat, ahamabhiShikto yIshuriti kathAM kasmaichidapi yUyaM mA kathayata|


tataH param adreravarohaNakAle yIshustAn ityAdidesha, manujasutasya mR^itAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuShmAbhiretaddarshanaM kasmaichidapi na kathayitavyaM|


tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so.anvamanyata|


ahaM vyavasthAM bhaviShyadvAkya ncha loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|


sAvadhAnA bhavata, manujAn darshayituM teShAM gochare dharmmakarmma mA kuruta, tathA kR^ite yuShmAkaM svargasthapituH sakAshAt ki nchana phalaM na prApsyatha|


pashchAd yIshustau dR^iDhamAj nApya jagAda, avadhattam etAM kathAM kopi manujo ma jAnIyAt|


kintu yUyam AtmArthe sAvadhAnAstiShThata, yato lokA rAjasabhAyAM yuShmAn samarpayiShyanti, tathA bhajanagR^ihe prahariShyanti; yUyaM madarthe deshAdhipAn bhUpAMshcha prati sAkShyadAnAya teShAM sammukhe upasthApayiShyadhve|


kintu sa tAn dR^iDham Aj nApya svaM parichAyituM niShiddhavAn|


tata etasyai ki nchit khAdyaM datteti kathayitvA etatkarmma kamapi na j nApayateti dR^iDhamAdiShTavAn|


tatra yadi kepi yuShmAkamAtithyaM na vidadhati yuShmAkaM kathAshcha na shR^iNvanti tarhi tatsthAnAt prasthAnasamaye teShAM viruddhaM sAkShyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuShmAn yathArthaM vachmi vichAradine tannagarasyAvasthAtaH sidomAmorayo rnagarayoravasthA sahyatarA bhaviShyati|


atha sa tAn vADhamityAdidesha yUyamimAM kathAM kasmaichidapi mA kathayata, kintu sa yati nyaShedhat te tati bAhulyena prAchArayan;


tataH sa tAn gADhamAdishad yUyaM mama kathA kasmaichidapi mA kathayata|


tataH paraM gireravarohaNakAle sa tAn gADham dUtyAdidesha yAvannarasUnoH shmashAnAdutthAnaM na bhavati, tAvat darshanasyAsya vArttA yuShmAbhiH kasmaichidapi na vaktavyA|


tataH sa tAn dR^iShTvA jagAda, yUyaM yAjakAnAM samIpe svAn darshayata, tataste gachChanto rogAt pariShkR^itAH|


tato bhUtA bahubhyo nirgatya chItshabdaM kR^itvA cha babhAShire tvamIshvarasya putro.abhiShiktatrAtA; kintu sobhiShiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niShiShedha|


pashchAt sa tamAj nApayAmAsa kathAmimAM kasmaichid akathayitvA yAjakasya samIpa ncha gatvA svaM darshaya, lokebhyo nijapariShkR^itatvasya pramANadAnAya mUsAj nAnusAreNa dravyamutmR^ijasva cha|


tatastasyAH pitarau vismayaM gatau kintu sa tAvAdidesha ghaTanAyA etasyAH kathAM kasmaichidapi mA kathayataM|


tadA sa tAn dR^iDhamAdidesha, kathAmetAM kasmaichidapi mA kathayata|


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


ahaM svasukhyAtiM na cheShTe kintu cheShTitA vichArayitA chApara eka Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्