Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye.ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশুঃ কৰং প্ৰসাৰ্য্য তস্যাঙ্গং স্পৃশন্ ৱ্যাজহাৰ, সম্মন্যেঽহং ৎৱং নিৰামযো ভৱ; তেন স তৎক্ষণাৎ কুষ্ঠেনামোচি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশুঃ করং প্রসার্য্য তস্যাঙ্গং স্পৃশন্ ৱ্যাজহার, সম্মন্যেঽহং ৎৱং নিরামযো ভৱ; তেন স তৎক্ষণাৎ কুষ্ঠেনামোচি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑုး ကရံ ပြသာရျျ တသျာင်္ဂံ သ္ပၖၑန် ဝျာဇဟာရ, သမ္မနျေ'ဟံ တွံ နိရာမယော ဘဝ; တေန သ တတ္က္ၐဏာတ် ကုၐ္ဌေနာမောစိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:3
19 अन्तरसन्दर्भाः  

anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tena kare prasArite sonyakaravat svastho.abhavat|


tataH kR^ipAlu ryIshuH karau prasAryya taM spaShTvA kathayAmAsa


tadA sa utthAya vAyuM tarjitavAn samudra nchoktavAn shAntaH susthirashcha bhava; tato vAyau nivR^itte.abdhirnistara NgobhUt|


atha sa tasyAH kanyAyA hastau dhR^itvA tAM babhAShe TAlIthA kUmI, arthato he kanye tvamuttiShTha ityAj nApayAmi|


anantaraM svargaM nirIkShya dIrghaM nishvasya tamavadat itaphataH arthAn mukto bhUyAt|


atha yIshu rlokasa NghaM dhAvitvAyAntaM dR^iShTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAshrayainaM tvAmaham ityAdishAmi|


apara ncha ilIshAyabhaviShyadvAdividyamAnatAkAle isrAyeldeshe bahavaH kuShThina Asan kintu surIyadeshIyaM nAmAnkuShThinaM vinA kopyanyaH pariShkR^ito nAbhUt|


tadAnIM sa pANiM prasAryya tada NgaM spR^ishan babhAShe tvaM pariShkriyasveti mamechChAsti tatastatkShaNaM sa kuShThAt muktaH|


tadA sa uvAcha he yuvamanuShya tvamuttiShTha, tvAmaham Aj nApayAmi|


imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|


yAdR^ishAni karmmANi kenApi kadApi nAkriyanta tAdR^ishAni karmmANi yadi teShAM sAkShAd ahaM nAkariShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA te dR^iShTvApi mAM mama pitara nchArttIyanta|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्