Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু যত্ৰ স্থানে ৰোদনদন্তঘৰ্ষণে ভৱতস্তস্মিন্ বহিৰ্ভূততমিস্ৰে ৰাজ্যস্য সন্তানা নিক্ষেস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু যত্র স্থানে রোদনদন্তঘর্ষণে ভৱতস্তস্মিন্ বহির্ভূততমিস্রে রাজ্যস্য সন্তানা নিক্ষেস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု ယတြ သ္ထာနေ ရောဒနဒန္တဃရ္ၐဏေ ဘဝတသ္တသ္မိန် ဗဟိရ္ဘူတတမိသြေ ရာဇျသျ သန္တာနာ နိက္ၐေသျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:12
19 अन्तरसन्दर्भाः  

yatra rodanaM dantagharShaNa ncha bhavati, tatrAgnikuNDe nikShepsyanti|


tatra rodanaM dantai rdantagharShaNa ncha bhaviShyataH|


tasmAdahaM yuShmAn vadAmi, yuShmatta IshvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiShyate|


tadA taM daNDayitvA yatra sthAne rodanaM dantagharShaNa nchAsAte, tatra kapaTibhiH sAkaM taddashAM nirUpayiShyati|


aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAne krandanaM dantagharShaNa ncha vidyete, tasmin bahirbhUtatamasi nikShipata|


tadA ibrAhImaM ishAkaM yAkUba ncha sarvvabhaviShyadvAdinashcha Ishvarasya rAjyaM prAptAn svAMshcha bahiShkR^itAn dR^iShTvA yUyaM rodanaM dantairdantagharShaNa ncha kariShyatha|


yUyamapi teShAM bhaviShyadvAdinAM santAnAH, "tava vaMshodbhavapuMsA sarvvadeshIyA lokA AshiShaM prAptA bhaviShyanti", ibrAhIme kathAmetAM kathayitvA IshvarosmAkaM pUrvvapuruShaiH sArddhaM yaM niyamaM sthirIkR^itavAn tasya niyamasyAdhikAriNopi yUyaM bhavatha|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


ime nirjalAni prasravaNAni prachaNDavAyunA chAlitA meghAshcha teShAM kR^ite nityasthAyI ghoratarAndhakAraH sa nchito .asti|


IshvaraH kR^itapApAn dUtAn na kShamitvA timirashR^i NkhalaiH pAtAle ruddhvA vichArArthaM samarpitavAn|


svakIyalajjApheNodvamakAH prachaNDAH sAmudratara NgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakShatrANi cha bhavanti|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्