Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 kintu tvaM yadA dadAsi, tadA nijadakShiNakaro yat karoti, tad vAmakaraM mA j nApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু ৎৱং যদা দদাসি, তদা নিজদক্ষিণকৰো যৎ কৰোতি, তদ্ ৱামকৰং মা জ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু ৎৱং যদা দদাসি, তদা নিজদক্ষিণকরো যৎ করোতি, তদ্ ৱামকরং মা জ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု တွံ ယဒါ ဒဒါသိ, တဒါ နိဇဒက္ၐိဏကရော ယတ် ကရောတိ, တဒ် ဝါမကရံ မာ ဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu tvaM yadA dadAsi, tadA nijadakSiNakarO yat karOti, tad vAmakaraM mA jnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:3
7 अन्तरसन्दर्भाः  

vyavasthA chalitA yAvat nahi tena kariShyate| tAvat nalo vidIrNo.api bhaMkShyate nahi tena cha| tathA sadhUmavartti ncha na sa nirvvApayiShyate|


tvaM yadA dadAsi tadA kapaTino janA yathA manujebhyaH prashaMsAM prAptuM bhajanabhavane rAjamArge cha tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, te svakAyaM phalam alabhanta|


tena tava dAnaM guptaM bhaviShyati yastu tava pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyati|


tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|


pashchAd yIshustau dR^iDhamAj nApya jagAda, avadhattam etAM kathAM kopi manujo ma jAnIyAt|


sAvadhAno bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darshaya, lokebhyaH svapariShkR^iteH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsR^ijasva cha|


yaH kashchit svayaM prachikAshiShati sa kadApi guptaM karmma na karoti yadIdR^ishaM karmma karoShi tarhi jagati nijaM parichAyaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्