Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 aparaM tvaM mA vyabhichara, yadetad vachanaM pUrvvakAlInalokebhyaH kathitamAsIt, tad yUyaM shrutavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং ৎৱং মা ৱ্যভিচৰ, যদেতদ্ ৱচনং পূৰ্ৱ্ৱকালীনলোকেভ্যঃ কথিতমাসীৎ, তদ্ যূযং শ্ৰুতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং ৎৱং মা ৱ্যভিচর, যদেতদ্ ৱচনং পূর্ৱ্ৱকালীনলোকেভ্যঃ কথিতমাসীৎ, তদ্ যূযং শ্রুতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ တွံ မာ ဝျဘိစရ, ယဒေတဒ် ဝစနံ ပူရွွကာလီနလောကေဘျး ကထိတမာသီတ်, တဒ် ယူယံ ၑြုတဝန္တး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:27
10 अन्तरसन्दर्भाः  

apara ncha tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vichArasabhAyAM daNDArho bhaviShyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuShmAbhirashrAvi|


punashcha tvaM mR^iShA shapatham na kurvvan IshcharAya nijashapathaM pAlaya, pUrvvakAlInalokebhyo yaiShA kathA kathitA, tAmapi yUyaM shrutavantaH|


aparaM lochanasya vinimayena lochanaM dantasya vinimayena dantaH pUrvvaktamidaM vachana ncha yuShmAbhirashrUyata|


nijasamIpavasini prema kuru, kintu shatruM prati dveShaM kuru, yadetat puroktaM vachanaM etadapi yUyaM shrutavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्