Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi shakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যূযং জগতি দীপ্তিৰূপাঃ, ভূধৰোপৰি স্থিতং নগৰং গুপ্তং ভৱিতুং নহি শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যূযং জগতি দীপ্তিরূপাঃ, ভূধরোপরি স্থিতং নগরং গুপ্তং ভৱিতুং নহি শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယူယံ ဇဂတိ ဒီပ္တိရူပါး, ဘူဓရောပရိ သ္ထိတံ နဂရံ ဂုပ္တံ ဘဝိတုံ နဟိ ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:14
16 अन्तरसन्दर्भाः  

ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|


yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


ahaM yAvatkAlaM jagati tiShThAmi tAvatkAlaM jagato jyotiHsvarUposmi|


aparam apratyayibhiH sArddhaM yUyam ekayuge baddhA mA bhUta, yasmAd dharmmAdharmmayoH kaH sambandho.asti? timireNa sarddhaM prabhAyA vA kA tulanAsti?


Ishvarasya niShkala NkAshcha santAnAiva vakrabhAvAnAM kuTilAchAriNA ncha lokAnAM madhye tiShThata,


sarvve yUyaM dIpteH santAnA divAyAshcha santAnA bhavatha vayaM nishAvaMshAstimiravaMshA vA na bhavAmaH|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


ataH kutaH patito .asi tat smR^itvA manaH parAvarttya pUrvvIyakriyAH kuru na chet tvayA manasi na parivarttite .ahaM tUrNam Agatya tava dIpavR^ikShaM svasthAnAd apasArayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्