Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviShyati, kintvIshvarasya vadanAd yAni yAni vachAMsi niHsaranti taireva jIviShyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ স প্ৰত্যব্ৰৱীৎ, ইত্থং লিখিতমাস্তে, "মনুজঃ কেৱলপূপেন ন জীৱিষ্যতি, কিন্ত্ৱীশ্ৱৰস্য ৱদনাদ্ যানি যানি ৱচাংসি নিঃসৰন্তি তৈৰেৱ জীৱিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ স প্রত্যব্রৱীৎ, ইত্থং লিখিতমাস্তে, "মনুজঃ কেৱলপূপেন ন জীৱিষ্যতি, কিন্ত্ৱীশ্ৱরস্য ৱদনাদ্ যানি যানি ৱচাংসি নিঃসরন্তি তৈরেৱ জীৱিষ্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး သ ပြတျဗြဝီတ်, ဣတ္ထံ လိခိတမာသ္တေ, "မနုဇး ကေဝလပူပေန န ဇီဝိၐျတိ, ကိန္တွီၑွရသျ ဝဒနာဒ် ယာနိ ယာနိ ဝစာံသိ နိးသရန္တိ တဲရေဝ ဇီဝိၐျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:4
26 अन्तरसन्दर्भाः  

yanmukhaM pravishati, tat manujam amedhyaM na karoti, kintu yadAsyAt nirgachChati, tadeva mAnuShamamedhyI karotI|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tadAnIM yIshustasmai kathitavAn etadapi likhitamAste, "tvaM nijaprabhuM parameshvaraM mA parIkShasva|"


aparamapyavAdId yannarAnnireti tadeva naramamedhyaM karoti|


tadA yIshunA pratyuktam idamapyuktamasti tvaM svaprabhuM pareshaM mA parIkShasva|


tadA yIshuruvAcha, lipirIdR^ishI vidyate manujaH kevalena pUpena na jIvati kintvIshvarasya sarvvAbhirAj nAbhi rjIvati|


tadA yIshustaM pratyuktavAn dUrI bhava shaitAn lipirAste, nijaM prabhuM parameshvaraM bhajasva kevalaM tameva sevasva cha|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


Atmaiva jIvanadAyakaH vapu rniShphalaM yuShmabhyamahaM yAni vachAMsi kathayAmi tAnyAtmA jIvana ncha|


apara ncha vayaM yat sahiShNutAsAntvanayo rjanakena shAstreNa pratyAshAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavachanAnyasmAkam upadeshArthameva lilikhire|


shirastraM paritrANam AtmanaH kha Nga ncheshvarasya vAkyaM dhArayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्