Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰম্ এষ মম প্ৰিযঃ পুত্ৰ এতস্মিন্নেৱ মম মহাসন্তোষ এতাদৃশী ৱ্যোমজা ৱাগ্ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরম্ এষ মম প্রিযঃ পুত্র এতস্মিন্নেৱ মম মহাসন্তোষ এতাদৃশী ৱ্যোমজা ৱাগ্ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရမ် ဧၐ မမ ပြိယး ပုတြ ဧတသ္မိန္နေဝ မမ မဟာသန္တောၐ ဧတာဒၖၑီ ဝျောမဇာ ဝါဂ် ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:17
18 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


tvaM mama priyaH putrastvayyeva mamamahAsantoSha iyamAkAshIyA vANI babhUva|


etarhi payodastAn ChAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi niveshayateti nabhovANI tanmedyAnniryayau|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|


tadA tasmAt payodAd iyamAkAshIyA vANI nirjagAma, mamAyaM priyaH putra etasya kathAyAM mano nidhatta|


pitA putre snehaM karoti tasmAt svayaM yadyat karmma karoti tatsarvvaM putraM darshayati ; yathA cha yuShmAkaM Ashcharyyaj nAnaM janiShyate tadartham itopi mahAkarmma taM darshayiShyati|


yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuShmAbhiH kadApi na shrutaM tasya rUpa ncha na dR^iShTaM


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


yataH sa piturIshvarAd gauravaM prashaMsA ncha prAptavAn visheShato mahimayuktatejomadhyAd etAdR^ishI vANI taM prati nirgatavatI, yathA, eSha mama priyaputra etasmin mama paramasantoShaH|


mAnavAnAM sAkShyaM yadyasmAbhi rgR^ihyate tarhIshvarasya sAkShyaM tasmAdapi shreShThaM yataH svaputramadhIshvareNa dattaM sAkShyamidaM|


anantaraM bahutoyAnAM rava iva gurutarastanitasya cha rava iva eko ravaH svargAt mayAshrAvi| mayA shrutaH sa ravo vINAvAdakAnAM vINAvAdanasya sadR^ishaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्