Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 ekAdasha shiShyA yIshunirUpitAgAlIlasyAdriM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 एकादश शिष्या यीशुनिरूपितागालीलस्याद्रिं गत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 একাদশ শিষ্যা যীশুনিৰূপিতাগালীলস্যাদ্ৰিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 একাদশ শিষ্যা যীশুনিরূপিতাগালীলস্যাদ্রিং গৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဧကာဒၑ ၑိၐျာ ယီၑုနိရူပိတာဂါလီလသျာဒြိံ ဂတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 EkAdaza ziSyA yIzunirUpitAgAlIlasyAdriM gatvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:16
10 अन्तरसन्दर्भाः  

kintu shmashAnAt samutthAya yuShmAkamagre.ahaM gAlIlaM gamiShyAmi|


yIshustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtR^in gAlIlaM yAtuM vadata, tatra te mAM drakShyanti|


tUrNaM gatvA tachChiShyAn iti vadata, sa shmashAnAd udatiShThat, yuShmAkamagre gAlIlaM yAsyati yUyaM tatra taM vIkShiShyadhve, pashyatAhaM vArttAmimAM yuShmAnavAdiShaM|


kantu madutthAne jAte yuShmAkamagre.ahaM gAlIlaM vrajiShyAmi|


gAlIlpradeshe yIshuM sevitvA tadanugAminyo jAtA imAstadanyAshcha yA anekA nAryo yIshunA sArddhaM yirUshAlamamAyAtAstAshcha dUrAt tAni dadR^ishuH|


sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


kintu tena yathoktaM tathA yuShmAkamagre gAlIlaM yAsyate tatra sa yuShmAn sAkShAt kariShyate yUyaM gatvA tasya shiShyebhyaH pitarAya cha vArttAmimAM kathayata|


tadA yIshuravadat kimahaM yuShmAkaM dvAdashajanAn manonItAn na kR^itavAn? kintu yuShmAkaM madhyepi kashchideko vighnakArI vidyate|


vaya ncheshvarasya mR^iShAsAkShiNo bhavAmaH, yataH khrIShTa stenotthApitaH iti sAkShyam asmAbhirIshvaramadhi dattaM kintu mR^itAnAmutthiti ryadi na bhavet tarhi sa tena notthApitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्