Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:51 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

51 tato mandirasya vichChedavasanam UrdvvAdadho yAvat ChidyamAnaM dvidhAbhavat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 ততো মন্দিৰস্য ৱিচ্ছেদৱসনম্ ঊৰ্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 ততো মন্দিরস্য ৱিচ্ছেদৱসনম্ ঊর্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 တတော မန္ဒိရသျ ဝိစ္ဆေဒဝသနမ် ဦရ္ဒွွာဒဓော ယာဝတ် ဆိဒျမာနံ ဒွိဓာဘဝတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 tatO mandirasya vicchEdavasanam UrdvvAdadhO yAvat chidyamAnaM dvidhAbhavat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:51
26 अन्तरसन्दर्भाः  

yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


tadA mahAn bhUkampo.abhavat; parameshvarIyadUtaH svargAdavaruhya shmashAnadvArAt pAShANamapasAryya taduparyyupavivesha|


tadA mandirasya javanikordvvAdadhaHryyantA vidIrNA dvikhaNDAbhUt|


tadaitA ghaTanA dR^iShTvA shatasenApatirIshvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuShya AsIt|


sA pratyAshAsmAkaM manonaukAyA achalo la Ngaro bhUtvA vichChedakavastrasyAbhyantaraM praviShTA|


tatpashchAd dvitIyAyAstiraShkariNyA abhyantare .atipavitrasthAnamitinAmakaM koShThamAsIt,


taddaNDe mahAbhUmikampe jAte puryyA dashamAMshaH patitaH saptasahasrANi mAnuShAshcha tena bhUmikampena hatAH, avashiShTAshcha bhayaM gatvA svargIyeshvarasya prashaMsAm akIrttayan|


anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्