Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 itthaM taM tiraskR^itya tad vasanaM mochayitvA punarnijavasanaM paridhApayA nchakruH, taM krushena vedhituM nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং তং তিৰস্কৃত্য তদ্ ৱসনং মোচযিৎৱা পুনৰ্নিজৱসনং পৰিধাপযাঞ্চক্ৰুঃ, তং ক্ৰুশেন ৱেধিতুং নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং তং তিরস্কৃত্য তদ্ ৱসনং মোচযিৎৱা পুনর্নিজৱসনং পরিধাপযাঞ্চক্রুঃ, তং ক্রুশেন ৱেধিতুং নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ တံ တိရသ္ကၖတျ တဒ် ဝသနံ မောစယိတွာ ပုနရ္နိဇဝသနံ ပရိဓာပယာဉ္စကြုး, တံ ကြုၑေန ဝေဓိတုံ နီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM taM tiraskRtya tad vasanaM mOcayitvA punarnijavasanaM paridhApayAnjcakruH, taM kruzEna vEdhituM nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:31
12 अन्तरसन्दर्भाः  

te cha taM hantumAj nApya tiraskR^itya vetreNa praharttuM krushe dhAtayitu nchAnyadeshIyAnAM kareShu samarpayiShyanti, kintu sa tR^itIyadivase shmashAnAd utthApiShyate|


pashchAt te taM dhR^itvA drAkShAkShetrAd bahiH pAtayitvAbadhiShuH|


yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan krushe veddhuM bahirninyushcha|


tataH pIlAto yIshuM krushe vedhituM teShAM hasteShu samArpayat, tataste taM dhR^itvA nItavantaH|


shiShyantvavadat, enAM tava mAtaraM pashya| tataH sa shiShyastadghaTikAyAM tAM nijagR^ihaM nItavAn|


pashchAt taM nagarAd bahiH kR^itvA prastarairAghnan sAkShiNo lAkAH shaulanAmno yUnashcharaNasannidhau nijavastrANi sthApitavantaH|


tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्