Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:65 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

65 tadA mahAyAjako nijavasanaM ChittvA jagAda, eSha IshvaraM ninditavAn, asmAkamaparasAkShyeNa kiM prayojanaM? pashyata, yUyamevAsyAsyAd IshvaranindAM shrutavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

65 तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

65 তদা মহাযাজকো নিজৱসনং ছিত্ত্ৱা জগাদ, এষ ঈশ্ৱৰং নিন্দিতৱান্, অস্মাকমপৰসাক্ষ্যেণ কিং প্ৰযোজনং? পশ্যত, যূযমেৱাস্যাস্যাদ্ ঈশ্ৱৰনিন্দাং শ্ৰুতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

65 তদা মহাযাজকো নিজৱসনং ছিত্ত্ৱা জগাদ, এষ ঈশ্ৱরং নিন্দিতৱান্, অস্মাকমপরসাক্ষ্যেণ কিং প্রযোজনং? পশ্যত, যূযমেৱাস্যাস্যাদ্ ঈশ্ৱরনিন্দাং শ্রুতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

65 တဒါ မဟာယာဇကော နိဇဝသနံ ဆိတ္တွာ ဇဂါဒ, ဧၐ ဤၑွရံ နိန္ဒိတဝါန်, အသ္မာကမပရသာက္ၐျေဏ ကိံ ပြယောဇနံ? ပၑျတ, ယူယမေဝါသျာသျာဒ် ဤၑွရနိန္ဒာံ ၑြုတဝန္တး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

65 tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraM ninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata, yUyamEvAsyAsyAd IzvaranindAM zrutavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:65
12 अन्तरसन्दर्भाः  

tAM kathAM nishamya kiyanta upAdhyAyA manaHsu chintitavanta eSha manuja IshvaraM nindati|


tasmAd adhyApakAH phirUshinashcha chittairitthaM prachintitavantaH, eSha jana IshvaraM nindati koyaM? kevalamIshvaraM vinA pApaM kShantuM kaH shaknoti?


yihUdIyAH pratyavadan prashastakarmmaheto rna kintu tvaM mAnuShaH svamIshvaram uktveshvaraM nindasi kAraNAdasmAt tvAM pAShANairhanmaH|


tarhyAham Ishvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiShiktaM jagati prerita ncha pumAMsaM katham IshvaranindakaM vAdaya?


tadvArttAM shrutvA barNabbApaulau svIyavastrANi ChitvA lokAnAM madhyaM vegena pravishya prochchaiH kathitavantau,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्