Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tato yIshunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM charaNAyudhasya ravAt pUrvvaM tvaM mAM tri rnA NgIkariShyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো যীশুনা স উক্তঃ, তুভ্যমহং তথ্যং কথযামি, যামিন্যামস্যাং চৰণাযুধস্য ৰৱাৎ পূৰ্ৱ্ৱং ৎৱং মাং ত্ৰি ৰ্নাঙ্গীকৰিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো যীশুনা স উক্তঃ, তুভ্যমহং তথ্যং কথযামি, যামিন্যামস্যাং চরণাযুধস্য রৱাৎ পূর্ৱ্ৱং ৎৱং মাং ত্রি র্নাঙ্গীকরিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော ယီၑုနာ သ ဥက္တး, တုဘျမဟံ တထျံ ကထယာမိ, ယာမိနျာမသျာံ စရဏာယုဓသျ ရဝါတ် ပူရွွံ တွံ မာံ တြိ ရ္နာင်္ဂီကရိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:34
7 अन्तरसन्दर्भाः  

pitarastaM provAcha, bhavAMshchet sarvveShAM vighnarUpo bhavati, tathApi mama na bhaviShyati|


kukkuTaravAt prAk tvaM mAM trirapAhnoShyase, yaiShA vAg yIshunAvAdi tAM pitaraH saMsmR^itya bahiritvA khedAd bhR^ishaM chakranda|


tadAnIM dvitIyavAraM kukkuTo .arAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnoShyasi, iti yadvAkyaM yIshunA samuditaM tat tadA saMsmR^itya pitaro roditum Arabhata|


tataH sa uvAcha, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparichayaM vAratrayam apahvoShyase|


tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA


tato yIshuH pratyuktavAn mannimittaM kiM prANAn dAtuM shaknoShi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnoShyase|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्