Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 anantaraM ya ekAM poTalikAM labdhavAn, sa etya kathitavAn, he prabho, tvAM kaThinanaraM j nAtavAn, tvayA yatra noptaM, tatraiva kR^ityate, yatra cha na kIrNaM, tatraiva saMgR^ihyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্ৰভো, ৎৱাং কঠিননৰং জ্ঞাতৱান্, ৎৱযা যত্ৰ নোপ্তং, তত্ৰৈৱ কৃত্যতে, যত্ৰ চ ন কীৰ্ণং, তত্ৰৈৱ সংগৃহ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্রভো, ৎৱাং কঠিননরং জ্ঞাতৱান্, ৎৱযা যত্র নোপ্তং, তত্রৈৱ কৃত্যতে, যত্র চ ন কীর্ণং, তত্রৈৱ সংগৃহ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ ယ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဧတျ ကထိတဝါန်, ဟေ ပြဘော, တွာံ ကဌိနနရံ ဇ္ဉာတဝါန်, တွယာ ယတြ နောပ္တံ, တတြဲဝ ကၖတျတေ, ယတြ စ န ကီရ္ဏံ, တတြဲဝ သံဂၖဟျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:24
18 अन्तरसन्दर्भाः  

Arabdhe tasmin gaNane sArddhasahasramudrApUritAnAM dashasahasrapuTakAnAm eko.aghamarNastatsamakShamAnAyi|


vayaM kR^itsnaM dinaM tApakleshau soDhavantaH, kintu pashchAtAyA se janA daNDadvayamAtraM parishrAntavantaste.asmAbhiH samAnAMshAH kR^itAH|


atohaM sasha NkaH san gatvA tava mudrA bhUmadhye saMgopya sthApitavAn, pashya, tava yat tadeva gR^ihANa|


tadA tasya prabhuH pratyavadat re duShTAlasa dAsa, yatrAhaM na vapAmi, tatra Chinadmi, yatra cha na kirAmi, tatreva saMgR^ihlAmIti chedajAnAstarhi


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekShyanti tanna, kintu yo mAnavo mama svargasthasya pituriShTaM karmma karoti sa eva pravekShyati|


tataH sa pitaraM pratyuvAcha, pashya tava kA nchidapyAj nAM na vilaMghya bahUn vatsarAn ahaM tvAM seve tathApi mitraiH sArddham utsavaM karttuM kadApi ChAgamekamapi mahyaM nAdadAH;


yAtrAkAle nijAn dashadAsAn AhUya dashasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutetyAdidesha|


apara ncha mamAj nAnurUpaM nAcharitvA kuto mAM prabho prabho iti vadatha?


yataH shArIrikabhAva Ishvarasya viruddhaH shatrutAbhAva eva sa Ishvarasya vyavasthAyA adhIno na bhavati bhavitu ncha na shaknoti|


he Ishvarasya pratipakSha martya tvaM kaH? etAdR^ishaM mAM kutaH sR^iShTavAn? iti kathAM sR^iShTavastu sraShTre kiM kathayiShyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्