Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদানীং তস্য প্ৰভুস্তমুৱাচ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুৱিত্তাধিপং কৰোমি, ৎৱং স্ৱপ্ৰভোঃ সুখস্য ভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদানীং তস্য প্রভুস্তমুৱাচ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুৱিত্তাধিপং করোমি, ৎৱং স্ৱপ্রভোঃ সুখস্য ভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါနီံ တသျ ပြဘုသ္တမုဝါစ, ဟေ ဥတ္တမ ဝိၑွာသျ ဒါသ, တွံ ဓနျောသိ, သ္တောကေန ဝိၑွာသျော ဇာတး, တသ္မာတ် တွာံ ဗဟုဝိတ္တာဓိပံ ကရောမိ, တွံ သွပြဘေား သုခသျ ဘာဂီ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:21
30 अन्तरसन्दर्भाः  

prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakShIkR^itya sthApayati, tAdR^isho vishvAsyo dhImAn dAsaH kaH?


yuShmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaM kariShyati|


tena tasya prabhustamavochat, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


ahaM yuShmAn yathArthaM vadAmi sa taM nijasarvvasvasyAdhipatiM kariShyati|


yaH kashchit kShudre kAryye vishvAsyo bhavati sa mahati kAryyepi vishvAsyo bhavati, kintu yaH kashchit kShudre kAryye.avishvAsyo bhavati sa mahati kAryyepyavishvAsyo bhavati|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


kintu yo jana Antariko yihUdI sa eva yihUdI apara ncha kevalalikhitayA vyavasthayA na kintu mAnasiko yastvakChedo yasya cha prashaMsA manuShyebhyo na bhUtvA IshvarAd bhavati sa eva tvakChedaH|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


svena yaH prashaMsyate sa parIkShito nahi kintu prabhunA yaH prashaMsyate sa eva parIkShitaH|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rochituM yatAmahe|


dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrIShTena sahavAsAya cha mamAbhilASho bhavati yatastat sarvvottamaM|


yataH sA paricharyyA yai rbhadrarUpeNa sAdhyate te shreShThapadaM prApnuvanti khrIShTe yIshau vishvAsena mahotsukA bhavanti cha|


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


yo jayati sa sarvveShAm adhikArI bhaviShyati, aha ncha tasyeshvaro bhaviShyAmi sa cha mama putro bhaviShyati|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


yataH siMhAsanAdhiShThAnakArI meShashAvakastAn chArayiShyati, amR^itatoyAnAM prasravaNAnAM sannidhiM tAn gamayiShyati cha, Ishvaro.api teShAM nayanabhyaH sarvvamashru pramArkShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्