Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tadAnIM sa mahAshabdAyamAnatUryyA vAdakAn nijadUtAn praheShyati, te vyomna ekasImAto.aparasImAM yAvat chaturdishastasya manonItajanAn AnIya melayiShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তদানীং স মহাশব্দাযমানতূৰ্য্যা ৱাদকান্ নিজদূতান্ প্ৰহেষ্যতি, তে ৱ্যোম্ন একসীমাতোঽপৰসীমাং যাৱৎ চতুৰ্দিশস্তস্য মনোনীতজনান্ আনীয মেলযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তদানীং স মহাশব্দাযমানতূর্য্যা ৱাদকান্ নিজদূতান্ প্রহেষ্যতি, তে ৱ্যোম্ন একসীমাতোঽপরসীমাং যাৱৎ চতুর্দিশস্তস্য মনোনীতজনান্ আনীয মেলযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တဒါနီံ သ မဟာၑဗ္ဒာယမာနတူရျျာ ဝါဒကာန် နိဇဒူတာန် ပြဟေၐျတိ, တေ ဝျောမ္န ဧကသီမာတော'ပရသီမာံ ယာဝတ် စတုရ္ဒိၑသ္တသျ မနောနီတဇနာန် အာနီယ မေလယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:31
44 अन्तरसन्दर्भाः  

arthAt manujasutaH svAMyadUtAn preShayiShyati, tena te cha tasya rAjyAt sarvvAn vighnakAriNo.adhArmmikalokAMshcha saMgR^ihya


tasya kleshasya samayo yadi hsvo na kriyeta, tarhi kasyApi prANino rakShaNaM bhavituM na shaknuyAt, kintu manonItamanujAnAM kR^ite sa kAlo hsvIkariShyate|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


uDumbarapAdapasya dR^iShTAntaM shikShadhvaM; yadA tasya navInAH shAkhA jAyante, pallavAdishcha nirgachChati, tadA nidAghakAlaH savidho bhavatIti yUyaM jAnItha;


yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


anyachcha sa nijadUtAn prahitya nabhobhUmyoH sImAM yAvad jagatashchaturdigbhyaH svamanonItalokAn saMgrahIShyati|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|


tarhyahaM bravImi taiH kiM nAshrAvi? avashyam ashrAvi, yasmAt teShAM shabdo mahIM vyApnod vAkya ncha nikhilaM jagat|


sarvvairasmAbhi rmahAnidrA na gamiShyate kintvantimadine tUryyAM vAditAyAm ekasmin vipale nimiShaikamadhye sarvvai rUpAntaraM gamiShyate, yatastUrI vAdiShyate, mR^italokAshchAkShayIbhUtA utthAsyanti vaya ncha rUpAntaraM gamiShyAmaH|


tena kR^ito yo manorathaH sampUrNatAM gatavatsu samayeShu sAdhayitavyastamadhi sa svakIyAbhilAShasya nigUDhaM bhAvam asmAn j nApitavAn|


yataH prabhuH siMhanAdena pradhAnasvargadUtasyochchaiH shabdeneshvarIyatUrIvAdyena cha svayaM svargAd avarokShyati tena khrIShTAshritA mR^italokAH prathamam utthAsyAnti|


he bhrAtaraH, asmAkaM prabho ryIshukhrIShTasyAgamanaM tasya samIpe .asmAkaM saMsthiti nchAdhi vayaM yuShmAn idaM prArthayAmaheे,


taM shabdaM shrutvA shrotArastAdR^ishaM sambhAShaNaM yat puna rna jAyate tat prArthitavantaH|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


anantaraM chatvAro divyadUtA mayA dR^iShTAH, te pR^ithivyAshchaturShu koNeShu tiShThanataH pR^ithivyAM samudre vR^ikSheShu cha vAyu ryathA na vahet tathA pR^ithivyAshchaturo vAyUn dhArayanti|


aparam aham IshvarasyAntike tiShThataH saptadUtAn apashyaM tebhyaH saptatUryyo.adIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्