Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM podinAyAH sitachChatrAyA jIrakasya cha dashamAMshAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvishvAsAn parityajatha; ime yuShmAbhirAcharaNIyA amI cha na laMghanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং পোদিনাযাঃ সিতচ্ছত্ৰাযা জীৰকস্য চ দশমাংশান্ দত্থ, কিন্তু ৱ্যৱস্থাযা গুৰুতৰান্ ন্যাযদযাৱিশ্ৱাসান্ পৰিত্যজথ; ইমে যুষ্মাভিৰাচৰণীযা অমী চ ন লংঘনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং পোদিনাযাঃ সিতচ্ছত্রাযা জীরকস্য চ দশমাংশান্ দত্থ, কিন্তু ৱ্যৱস্থাযা গুরুতরান্ ন্যাযদযাৱিশ্ৱাসান্ পরিত্যজথ; ইমে যুষ্মাভিরাচরণীযা অমী চ ন লংঘনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ပေါဒိနာယား သိတစ္ဆတြာယာ ဇီရကသျ စ ဒၑမာံၑာန် ဒတ္ထ, ကိန္တု ဝျဝသ္ထာယာ ဂုရုတရာန် နျာယဒယာဝိၑွာသာန် ပရိတျဇထ; ဣမေ ယုၐ္မာဘိရာစရဏီယာ အမီ စ န လံဃနီယား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:23
16 अन्तरसन्दर्भाः  

kintu dayAyAM me yathA prIti rna tathA yaj nakarmmaNi| etadvachanasyArthaM yadi yuyam aj nAsiShTa tarhi nirdoShAn doShiNo nAkArShTa|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


ato yUyaM yAtvA vachanasyAsyArthaM shikShadhvam, dayAyAM me yathA prIti rna tathA yaj nakarmmaNi|yato.ahaM dhArmmikAn AhvAtuM nAgato.asmi kintu manaH parivarttayituM pApina AhvAtum Agato.asmi|


kintu hanta phirUshigaNA yUyaM nyAyam Ishvare prema cha parityajya podinAyA arudAdInAM sarvveShAM shAkAnA ncha dashamAMshAn dattha kintu prathamaM pAlayitvA sheShasyAla NghanaM yuShmAkam uchitamAsIt|


saptasu dineShu dinadvayamupavasAmi sarvvasampatte rdashamAMshaM dadAmi cha, etatkathAM kathayan prArthayAmAsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्