Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 khrIShTamadhi yuShmAkaM kIdR^igbodho jAyate? sa kasya santAnaH? tataste pratyavadan, dAyUdaH santAnaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 খ্ৰীষ্টমধি যুষ্মাকং কীদৃগ্বোধো জাযতে? স কস্য সন্তানঃ? ততস্তে প্ৰত্যৱদন্, দাযূদঃ সন্তানঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 খ্রীষ্টমধি যুষ্মাকং কীদৃগ্বোধো জাযতে? স কস্য সন্তানঃ? ততস্তে প্রত্যৱদন্, দাযূদঃ সন্তানঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ခြီၐ္ဋမဓိ ယုၐ္မာကံ ကီဒၖဂ္ဗောဓော ဇာယတေ? သ ကသျ သန္တာနး? တတသ္တေ ပြတျဝဒန်, ဒါယူဒး သန္တာနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 khrISTamadhi yuSmAkaM kIdRgbOdhO jAyatE? sa kasya santAnaH? tatastE pratyavadan, dAyUdaH santAnaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:42
24 अन्तरसन्दर्भाः  

ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|


tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvameveshvarasutaH|


agragAminaH pashchAdgAminashcha manujA uchchairjaya jaya dAyUdaH santAneti jagaduH parameshvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|


tadA sa uktavAn, tarhi dAyUd katham AtmAdhiShThAnena taM prabhuM vadati ?


tataH paraM yIshustasmAt sthAnAd yAtrAM chakAra; tadA he dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prochairAhUyantau tatpashchAd vavrajatuH|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्