Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 ataH kaisarabhUpAya karo.asmAkaM dAtavyo na vA? atra bhavatA kiM budhyate? tad asmAn vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতঃ কৈসৰভূপায কৰোঽস্মাকং দাতৱ্যো ন ৱা? অত্ৰ ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতঃ কৈসরভূপায করোঽস্মাকং দাতৱ্যো ন ৱা? অত্র ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတး ကဲသရဘူပါယ ကရော'သ္မာကံ ဒါတဝျော န ဝါ? အတြ ဘဝတာ ကိံ ဗုဓျတေ? တဒ် အသ္မာန် ဝဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:17
18 अन्तरसन्दर्भाः  

tatastasmin gR^ihamadhyamAgate tasya kathAkathanAt pUrvvameva yIshuruvAcha, he shimon, medinyA rAjAnaH svasvApatyebhyaH kiM videshibhyaH kebhyaH karaM gR^ihlanti? atra tvaM kiM budhyase? tataH pitara uktavAn, videshibhyaH|


tato yIshusteShAM khalatAM vij nAya kathitavAn, re kapaTinaH yuyaM kuto mAM parikShadhve?


apara ncha tasmin kAle rAjyasya sarvveShAM lokAnAM nAmAni lekhayitum agastakaisara Aj nApayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt


eSha yAson AtithyaM kR^itvA tAn gR^ihItavAn| yIshunAmaka eko rAjastIti kathayantaste kaisarasyAj nAviruddhaM karmma kurvvati|


tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kR^itavAn|


tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|


tasmAjjanAt paraM nAmalekhanasamaye gAlIlIyayihUdAnAmaiko jana upasthAya bahUllokAn svamataM grAhItavAn tataH sopi vyanashyat tasyAj nAgrAhiNo yAvanto lokA Asan te sarvve vikIrNA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्