Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 yo jana etatpAShANopari patiShyati, taM sa bhaMkShyate, kintvayaM pAShANo yasyopari patiShyati, taM sa dhUlivat chUrNIkariShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যো জন এতৎপাষাণোপৰি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপৰি পতিষ্যতি, তং স ধূলিৱৎ চূৰ্ণীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যো জন এতৎপাষাণোপরি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপরি পতিষ্যতি, তং স ধূলিৱৎ চূর্ণীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယော ဇန ဧတတ္ပာၐာဏောပရိ ပတိၐျတိ, တံ သ ဘံက္ၐျတေ, ကိန္တွယံ ပါၐာဏော ယသျောပရိ ပတိၐျတိ, တံ သ ဓူလိဝတ် စူရ္ဏီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE, kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivat cUrNIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:44
22 अन्तरसन्दर्भाः  

tasmAdahaM yuShmAn vadAmi, yuShmatta IshvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiShyate|


tadAnIM prAdhanayAjakAH phirUshinashcha tasyemAM dR^iShTAntakathAM shrutvA so.asmAnuddishya kathitavAn, iti vij nAya taM dharttuM cheShTitavantaH;


manujasutamadhi yAdR^ishaM likhitamAste, tadanurUpA tadgati rbhaviShyati; kintu yena puMsA sa parakareShu samarpayiShyate, hA hA chet sa nAjaniShyata, tadA tasya kShemamabhaviShyat|


tadA sarvvAH prajAH pratyavochan, tasya shoNitapAtAparAdho.asmAkam asmatsantAnAnA nchopari bhavatu|


tataH paraM shimiyon tebhya AshiShaM dattvA tanmAtaraM mariyamam uvAcha, pashya isrAyelo vaMshamadhye bahUnAM pAtanAyotthApanAya cha tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


aparaM tatpAShANopari yaH patiShyati sa bhaMkShyate kintu yasyopari sa pAShANaH patiShyati sa tena dhUlivach chUrNIbhaviShyati|


tadA yIshuH pratyavadad IshvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


likhitaM yAdR^isham Aste, pashya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAra ncha pAShANaM paristhApitavAnaham| vishvasiShyati yastatra sa jano na trapiShyate|


aparaM bhinnajAtIyalokAnAM paritrANArthaM teShAM madhye susaMvAdaghoShaNAd asmAn pratiShedhanti chetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teShAm antakArI krodhastAn upakramate|


te chAvishvAsAd vAkyena skhalanti skhalane cha niyuktAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्