Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:43 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

43 tasmAdahaM yuShmAn vadAmi, yuShmatta IshvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তস্মাদহং যুষ্মান্ ৱদামি, যুষ্মত্ত ঈশ্ৱৰীযৰাজ্যমপনীয ফলোৎপাদযিত্ৰন্যজাতযে দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তস্মাদহং যুষ্মান্ ৱদামি, যুষ্মত্ত ঈশ্ৱরীযরাজ্যমপনীয ফলোৎপাদযিত্রন্যজাতযে দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တသ္မာဒဟံ ယုၐ္မာန် ဝဒါမိ, ယုၐ္မတ္တ ဤၑွရီယရာဇျမပနီယ ဖလောတ္ပာဒယိတြနျဇာတယေ ဒါယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:43
13 अन्तरसन्दर्भाः  

kintavahaM yadIshvarAtmanA bhUtAn tyAjayAmi, tarhIshvarasya rAjyaM yuShmAkaM sannidhimAgatavat|


tataste pratyavadan, tAn kaluShiNo dAruNayAtanAbhirAhaniShyati, ye cha samayAnukramAt phalAni dAsyanti, tAdR^isheShu kR^iShIvaleShu kShetraM samarpayiShyati|


tadA yIshunA te gaditAH, grahaNaM na kR^itaM yasya pAShANasya nichAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviShyati| etat pareshituH karmmAsmadR^iShTAvadbhutaM bhavet| dharmmagranthe likhitametadvachanaM yuShmAbhiH kiM nApAThi?


yo jana etatpAShANopari patiShyati, taM sa bhaMkShyate, kintvayaM pAShANo yasyopari patiShyati, taM sa dhUlivat chUrNIkariShyati|


tadA yIshuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Ishvarasya rAjyaM draShTuM na shaknoti|


yIshuravAdId yathArthataram ahaM kathayAmi manuje toyAtmabhyAM puna rna jAte sa Ishvarasya rAjyaM praveShTuM na shaknoti|


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्