Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 aparamekaM dR^iShTAntaM shR^iNuta, kashchid gR^ihasthaH kShetre drAkShAlatA ropayitvA tachchaturdikShu vAraNIM vidhAya tanmadhye drAkShAyantraM sthApitavAn, mA ncha ncha nirmmitavAn, tataH kR^iShakeShu tat kShetraM samarpya svayaM dUradeshaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অপৰমেকং দৃষ্টান্তং শৃণুত, কশ্চিদ্ গৃহস্থঃ ক্ষেত্ৰে দ্ৰাক্ষালতা ৰোপযিৎৱা তচ্চতুৰ্দিক্ষু ৱাৰণীং ৱিধায তন্মধ্যে দ্ৰাক্ষাযন্ত্ৰং স্থাপিতৱান্, মাঞ্চঞ্চ নিৰ্ম্মিতৱান্, ততঃ কৃষকেষু তৎ ক্ষেত্ৰং সমৰ্প্য স্ৱযং দূৰদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অপরমেকং দৃষ্টান্তং শৃণুত, কশ্চিদ্ গৃহস্থঃ ক্ষেত্রে দ্রাক্ষালতা রোপযিৎৱা তচ্চতুর্দিক্ষু ৱারণীং ৱিধায তন্মধ্যে দ্রাক্ষাযন্ত্রং স্থাপিতৱান্, মাঞ্চঞ্চ নির্ম্মিতৱান্, ততঃ কৃষকেষু তৎ ক্ষেত্রং সমর্প্য স্ৱযং দূরদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အပရမေကံ ဒၖၐ္ဋာန္တံ ၑၖဏုတ, ကၑ္စိဒ် ဂၖဟသ္ထး က္ၐေတြေ ဒြာက္ၐာလတာ ရောပယိတွာ တစ္စတုရ္ဒိက္ၐု ဝါရဏီံ ဝိဓာယ တန္မဓျေ ဒြာက္ၐာယန္တြံ သ္ထာပိတဝါန်, မာဉ္စဉ္စ နိရ္မ္မိတဝါန်, တတး ကၖၐကေၐု တတ် က္ၐေတြံ သမရ္ပျ သွယံ ဒူရဒေၑံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:33
23 अन्तरसन्दर्भाः  

svargarAjyam etAdR^ishA kenachid gR^ihasyena samaM, yo.atiprabhAte nijadrAkShAkShetre kR^iShakAn niyoktuM gatavAn|


kasyachijjanasya dvau sutAvAstAM sa ekasya sutasya samIpaM gatvA jagAda, he suta, tvamadya mama drAkShAkShetre karmma kartuM vraja|


yadvat kashchit pumAn svaniveshanAd dUradeshaM prati yAtrAkaraNakAle dAseShu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdishya yAti, tadvan naraputraH|


kopi mahAlloko nijArthaM rAjatvapadaM gR^ihItvA punarAgantuM dUradeshaM jagAma|


ahaM satyadrAkShAlatAsvarUpo mama pitA tUdyAnaparichArakasvarUpa ncha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्