Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 anantaraM sonyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAcha, mahechCha yAmi, kintu na gataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अनन्तरं सोन्यसुतस्य समीपं गत्वा तथैव कथ्तिवान्; ततः स प्रत्युवाच, महेच्छ यामि, किन्तु न गतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অনন্তৰং সোন্যসুতস্য সমীপং গৎৱা তথৈৱ কথ্তিৱান্; ততঃ স প্ৰত্যুৱাচ, মহেচ্ছ যামি, কিন্তু ন গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অনন্তরং সোন্যসুতস্য সমীপং গৎৱা তথৈৱ কথ্তিৱান্; ততঃ স প্রত্যুৱাচ, মহেচ্ছ যামি, কিন্তু ন গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အနန္တရံ သောနျသုတသျ သမီပံ ဂတွာ တထဲဝ ကထ္တိဝါန်; တတး သ ပြတျုဝါစ, မဟေစ္ဆ ယာမိ, ကိန္တု န ဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 anantaraM sOnyasutasya samIpaM gatvA tathaiva kathtivAn; tataH sa pratyuvAca, mahEccha yAmi, kintu na gataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:30
6 अन्तरसन्दर्भाः  

tataH sa uktavAn, na yAsyAmi, kintu sheShe.anutapya jagAma|


etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuShmAbhiH kiM budhyate? tataste pratyUchuH, prathamena puुtreNa| tadAnIM yIshustAnuvAcha, ahaM yuShmAn tathyaM vadAmi, chaNDAlA gaNikAshcha yuShmAkamagrata Ishvarasya rAjyaM pravishanti|


ataste yuShmAn yadyat mantum Aj nApayanti, tat manyadhvaM pAlayadhva ncha, kintu teShAM karmmAnurUpaM karmma na kurudhvaM; yatasteShAM vAkyamAtraM sAraM kAryye kimapi nAsti|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्