Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততস্তান্ ৱিহায স নগৰাদ্ বৈথনিযাগ্ৰামং গৎৱা তত্ৰ ৰজনীং যাপযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততস্তান্ ৱিহায স নগরাদ্ বৈথনিযাগ্রামং গৎৱা তত্র রজনীং যাপযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတသ္တာန် ဝိဟာယ သ နဂရာဒ် ဗဲထနိယာဂြာမံ ဂတွာ တတြ ရဇနီံ ယာပယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:17
16 अन्तरसन्दर्भाः  

etatkAlasya duShTo vyabhichArI cha vaMsho lakShma gaveShayati, kintu yUnaso bhaviShyadvAdino lakShma vinAnyat kimapi lakShma tAn na darshayiyyate| tadAnIM sa tAn vihAya pratasthe|


tato baithaniyApure shimonAkhyasya kuShThino veshmani yIshau tiShThati


anantaraM teShu yirUshAlamaH samIpasthayo rbaitphagIbaithanIyapurayorantikasthaM jaitunanAmAdrimAgateShu yIshuH preShaNakAle dvau shiShyAvidaM vAkyaM jagAda,


itthaM yIshu ryirUshAlami mandiraM pravishya chaturdiksthAni sarvvANi vastUni dR^iShTavAn; atha sAyaMkAla upasthite dvAdashashiShyasahito baithaniyaM jagAma|


atha sAyaMsamaya upasthite yIshurnagarAd bahirvavrAja|


anantaraM baithaniyApuुre shimonakuShThino gR^ihe yoshau bhotkumupaviShTe sati kAchid yoShit pANDarapAShANasya sampuTakena mahArghyottamatailam AnIya sampuTakaM bhaMktvA tasyottamA Nge tailadhArAM pAtayA nchakre|


ataeva yIshustatsthAnaM parityajya shiShyaiH saha punaH sAgarasamIpaM gataH;


tataH paraM te gachChanta ekaM grAmaM pravivishuH; tadA marthAnAmA strI svagR^ihe tasyAtithyaM chakAra|


tato baitphagIbaithanIyAgrAmayoH samIpe jaitunAdrerantikam itvA shiShyadvayam ityuktvA preShayAmAsa,


atha sa tAn baithanIyAparyyantaM nItvA hastAvuttolya AshiSha vaktumArebhe


anantaraM mariyam tasyA bhaginI marthA cha yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|


vaithanIyA yirUshAlamaH samIpasthA kroshaikamAtrAntaritA;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्