Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 taM paprachChushcha, ime yad vadanti, tat kiM tvaM shR^iNoShi? tato yIshustAn avochat, satyam; stanyapAyishishUnA ncha bAlakAnA ncha vaktrataH| svakIyaM mahimAnaM tvaM saMprakAshayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তং পপ্ৰচ্ছুশ্চ, ইমে যদ্ ৱদন্তি, তৎ কিং ৎৱং শৃণোষি? ততো যীশুস্তান্ অৱোচৎ, সত্যম্; স্তন্যপাযিশিশূনাঞ্চ বালকানাঞ্চ ৱক্ত্ৰতঃ| স্ৱকীযং মহিমানং ৎৱং সংপ্ৰকাশযসি স্ৱযং| এতদ্ৱাক্যং যূযং কিং নাপঠত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তং পপ্রচ্ছুশ্চ, ইমে যদ্ ৱদন্তি, তৎ কিং ৎৱং শৃণোষি? ততো যীশুস্তান্ অৱোচৎ, সত্যম্; স্তন্যপাযিশিশূনাঞ্চ বালকানাঞ্চ ৱক্ত্রতঃ| স্ৱকীযং মহিমানং ৎৱং সংপ্রকাশযসি স্ৱযং| এতদ্ৱাক্যং যূযং কিং নাপঠত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တံ ပပြစ္ဆုၑ္စ, ဣမေ ယဒ် ဝဒန္တိ, တတ် ကိံ တွံ ၑၖဏောၐိ? တတော ယီၑုသ္တာန် အဝေါစတ်, သတျမ်; သ္တနျပါယိၑိၑူနာဉ္စ ဗာလကာနာဉ္စ ဝက္တြတး၊ သွကီယံ မဟိမာနံ တွံ သံပြကာၑယသိ သွယံ၊ ဧတဒွါကျံ ယူယံ ကိံ နာပဌတ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:16
11 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


sa tAn pratyAvadata, dAyUd tatsa Nginashcha bubhukShitAH santo yat karmmAkurvvan tat kiM yuShmAbhi rnApAThi?


sa pratyuvAcha, prathamam Ishvaro naratvena nArItvena cha manujAn sasarja, tasmAt kathitavAn,


aparaM mR^itAnAmutthAnamadhi yuShmAn pratIyamIshvaroktiH,


tadAnIM garbbhavatInAM stanyadAtrINA ncha yoShitAM durgati rbhaviShyati|


tadA sa tebhyo.akathayat dAyUd tatsaM Nginashcha bhakShyAbhAvAt kShudhitAH santo yat karmma kR^itavantastat kiM yuShmAbhi rna paThitam?


kintu yA yAstadA garbhavatyaH stanyadAvyashcha tAmAM durgati rbhaviShyati, yata etAllokAn prati kopo deshe cha viShamadurgati rghaTiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्