Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tadanantaram andhakha nchalokAstasya samIpamAgatAH, sa tAn nirAmayAn kR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদনন্তৰম্ অন্ধখঞ্চলোকাস্তস্য সমীপমাগতাঃ, স তান্ নিৰামযান্ কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদনন্তরম্ অন্ধখঞ্চলোকাস্তস্য সমীপমাগতাঃ, স তান্ নিরামযান্ কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒနန္တရမ် အန္ဓခဉ္စလောကာသ္တသျ သမီပမာဂတား, သ တာန် နိရာမယာန် ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:14
7 अन्तरसन्दर्भाः  

yadA pradhAnayAjakA adhyApakAshcha tena kR^itAnyetAni chitrakarmmANi dadR^ishuH, jaya jaya dAyUdaH santAna, mandire bAlakAnAm etAdR^isham uchchadhvaniM shushruvushcha, tadA mahAkruddhA babhUvaH,


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


tataH paraM yIshusteShAM bhajanabhavana upadishan rAjyasya susaMvAdaM prachArayan lokAnAM yasya ya Amayo yA cha pIDAsIt, tAn shamayan shamayaMshcha sarvvANi nagarANi grAmAMshcha babhrAma|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्