Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tadanantaraM sandhyAyAM satyAM saeva drAkShAkShetrapatiradhyakShaM gadivAn, kR^iShakAn AhUya sheShajanamArabhya prathamaM yAvat tebhyo bhR^itiM dehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদনন্তৰং সন্ধ্যাযাং সত্যাং সএৱ দ্ৰাক্ষাক্ষেত্ৰপতিৰধ্যক্ষং গদিৱান্, কৃষকান্ আহূয শেষজনমাৰভ্য প্ৰথমং যাৱৎ তেভ্যো ভৃতিং দেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদনন্তরং সন্ধ্যাযাং সত্যাং সএৱ দ্রাক্ষাক্ষেত্রপতিরধ্যক্ষং গদিৱান্, কৃষকান্ আহূয শেষজনমারভ্য প্রথমং যাৱৎ তেভ্যো ভৃতিং দেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒနန္တရံ သန္ဓျာယာံ သတျာံ သဧဝ ဒြာက္ၐာက္ၐေတြပတိရဓျက္ၐံ ဂဒိဝါန်, ကၖၐကာန် အာဟူယ ၑေၐဇနမာရဘျ ပြထမံ ယာဝတ် တေဘျော ဘၖတိံ ဒေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:8
22 अन्तरसन्दर्भाः  

te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkShAkShetraM yAta, tena yogyAM bhR^itiM lapsyatha|


tena ye daNDadvayAvasthite samAyAtAsteShAm ekaiko jano mudrAchaturthAMshaM prApnot|


tadanantaraM bahutithe kAle gate teShAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayA nchakAra|


yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


apara ncha te yatki nchid dAsyanti tadeva bhuktvA pItvA tasminniveshane sthAsyatha; yataH karmmakArI jano bhR^itim arhati; gR^ihAd gR^ihaM mA yAsyatha|


tataH prabhuH provAcha, prabhuH samuchitakAle nijaparivArArthaM bhojyapariveShaNAya yaM tatpade niyokShyati tAdR^isho vishvAsyo boddhA karmmAdhIshaH kosti?


prabhR^itayo yA bahvyaH striyaH duShTabhUtebhyo rogebhyashcha muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


yena yo varo labdhastenaiva sa param upakarotR^i, itthaM yUyam Ishvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्