Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yUyamapi mama drAkShAkShetraM yAta, yuShmabhyamahaM yogyabhR^itiM dAsyAmi, tataste vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, ယုၐ္မဘျမဟံ ယောဂျဘၖတိံ ဒါသျာမိ, တတသ္တေ ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:4
12 अन्तरसन्दर्भाः  

anantaraM praharaikavelAyAM gatvA haTTe katipayAn niShkarmmakAn vilokya tAnavadat,


punashcha sa dvitIyatR^itIyayoH praharayo rbahi rgatvA tathaiva kR^itavAn|


anantaraM yIshustatsthAnAd gachChan gachChan karasaMgrahasthAne samupaviShTaM mathinAmAnam ekaM manujaM vilokya taM babhAShe, mama pashchAd AgachCha, tataH sa utthAya tasya pashchAd vavrAja|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


apara ncha he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArtha nchAcharaNaM kurudhvaM yuShmAkamapyeko.adhipatiH svarge vidyata iti jAnIta|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


ataeva yUyaM manaHkaTibandhanaM kR^itvA prabuddhAH santo yIshukhrIShTasya prakAshasamaye yuShmAsu varttiShyamAnasyAnugrahasya sampUrNAM pratyAshAM kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्