Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 pashya vayaM yirUshAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM kareShu manuShyaputraH samarpiShyate;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 পশ্য ৱযং যিৰূশালম্নগৰং যামঃ, তত্ৰ প্ৰধানযাজকাধ্যাপকানাং কৰেষু মনুষ্যপুত্ৰঃ সমৰ্পিষ্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 পশ্য ৱযং যিরূশালম্নগরং যামঃ, তত্র প্রধানযাজকাধ্যাপকানাং করেষু মনুষ্যপুত্রঃ সমর্পিষ্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပၑျ ဝယံ ယိရူၑာလမ္နဂရံ ယာမး, တတြ ပြဓာနယာဇကာဓျာပကာနာံ ကရေၐု မနုၐျပုတြး သမရ္ပိၐျတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 pazya vayaM yirUzAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM karESu manuSyaputraH samarpiSyatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:18
15 अन्तरसन्दर्भाः  

kinAnIyaH shimon, ya IShkariyotIyayihUdAH khrIShTaM parakare.arpayat|


anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


yuShmAbhiH kiM vivichyate? te pratyUchuH, vadhArho.ayaM|


prabhAte jAte pradhAnayAjakalokaprAchInA yIshuM hantuM tatpratikUlaM mantrayitvA


tadA te sarvve kathayAmAsuH, rtiha sAkShye.ansasmin asmAkaM kiM prayojanaM? asya svamukhAdeva sAkShyaM prAptam|


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्