Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 etAM vAchaM shrutvA sa yuvA svIyabahusampatte rviShaNaH san chalitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 এতাং ৱাচং শ্ৰুৎৱা স যুৱা স্ৱীযবহুসম্পত্তে ৰ্ৱিষণঃ সন্ চলিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 এতাং ৱাচং শ্রুৎৱা স যুৱা স্ৱীযবহুসম্পত্তে র্ৱিষণঃ সন্ চলিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဧတာံ ဝါစံ ၑြုတွာ သ ယုဝါ သွီယဗဟုသမ္ပတ္တေ ရွိၐဏး သန် စလိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 EtAM vAcaM zrutvA sa yuvA svIyabahusampattE rviSaNaH san calitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:22
17 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhye bIjAnyuptAni tadartha eShaH; kenachit kathAyAM shrutAyAM sAMsArikachintAbhi rbhrAntibhishcha sA grasyate, tena sA mA viphalA bhavati|


tato rAjA shushocha, kintu bhojanAyopavishatAM sa NginAM svakR^itashapathasya chAnurodhAt tat pradAtuma Adidesha|


mAnuSho yadi sarvvaM jagat labhate nijapraNAn hArayati, tarhi tasya ko lAbhaH? manujo nijaprANAnAM vinimayena vA kiM dAtuM shaknoti?


tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


tadA yIshuH svashiShyAn avadat, dhaninAM svargarAjyapravesho mahAduShkara iti yuShmAnahaM tathyaM vadAmi|


kopi manujo dvau prabhU sevituM na shaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIshvaraM lakShmI nchetyubhe sevituM na shaknutha|


kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viShaNo duHkhitashcha san jagAma|


tasmAt bhUpo.atiduHkhitaH, tathApi svashapathasya sahabhojinA nchAnurodhAt tadana NgIkarttuM na shaktaH|


kintvetAM kathAM shrutvA sodhipatiH shushocha, yatastasya bahudhanamAsIt|


yuShmAnaham atiyathArthaM vadAmi yUyaM krandiShyatha vilapiShyatha cha, kintu jagato lokA AnandiShyanti; yUyaM shokAkulA bhaviShyatha kintu shokAt paraM AnandayuktA bhaviShyatha|


veshyAgAmyashauchAchArI devapUjaka iva gaNyo lobhI chaiteShAM koShi khrIShTasya rAjye.arthata Ishvarasya rAjye kamapyadhikAraM na prApsyatIti yuShmAbhiH samyak j nAyatAM|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्