Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততো যীশুৰৱদৎ, যদি সিদ্ধো ভৱিতুং ৱাঞ্ছসি, তৰ্হি গৎৱা নিজসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয দৰিদ্ৰেভ্যো ৱিতৰ, ততঃ স্ৱৰ্গে ৱিত্তং লপ্স্যসে; আগচ্ছ, মৎপশ্চাদ্ৱৰ্ত্তী চ ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততো যীশুরৱদৎ, যদি সিদ্ধো ভৱিতুং ৱাঞ্ছসি, তর্হি গৎৱা নিজসর্ৱ্ৱস্ৱং ৱিক্রীয দরিদ্রেভ্যো ৱিতর, ততঃ স্ৱর্গে ৱিত্তং লপ্স্যসে; আগচ্ছ, মৎপশ্চাদ্ৱর্ত্তী চ ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတော ယီၑုရဝဒတ်, ယဒိ သိဒ္ဓေါ ဘဝိတုံ ဝါဉ္ဆသိ, တရှိ ဂတွာ နိဇသရွွသွံ ဝိကြီယ ဒရိဒြေဘျော ဝိတရ, တတး သွရ္ဂေ ဝိတ္တံ လပ္သျသေ; အာဂစ္ဆ, မတ္ပၑ္စာဒွရ္တ္တီ စ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:21
31 अन्तरसन्दर्भाः  

anantaraM yIshuH svIyashiShyAn uktavAn yaH kashchit mama pashchAdgAmI bhavitum ichChati, sa svaM dAmyatu, tathA svakrushaM gR^ihlan matpashchAdAyAtu|


sa yuvA kathitavAn, A bAlyAd etAH pAlayAmi, idAnIM kiM nyUnamAste?


etAM vAchaM shrutvA sa yuvA svIyabahusampatte rviShaNaH san chalitavAn|


tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


tadA sa tAvAhUya vyAjahAra, yuvAM mama pashchAd AgachChataM, yuvAmahaM manujadhAriNau kariShyAmi|


tasmAt yuShmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdR^ishA bhavata|


tato yIshuruktavAn mR^itA mR^itAn shmashAne nidadhatu, tvaM mama pashchAd AgachCha|


anantaraM yIshustatsthAnAd gachChan gachChan karasaMgrahasthAne samupaviShTaM mathinAmAnam ekaM manujaM vilokya taM babhAShe, mama pashchAd AgachCha, tataH sa utthAya tasya pashchAd vavrAja|


tadA yIshustaM vilokya snehena babhAShe, tavaikasyAbhAva Aste; tvaM gatvA sarvvasvaM vikrIya daridrebhyo vishrANaya, tataH svarge dhanaM prApsyasi; tataH param etya krushaM vahan madanuvarttI bhava|


atha gachChan karasa nchayagR^iha upaviShTam AlphIyaputraM leviM dR^iShTvA tamAhUya kathitavAn matpashchAt tvAmAmachCha tataH sa utthAya tatpashchAd yayau|


atha sa lokAn shiShyAMshchAhUya jagAda yaH kashchin mAmanugantum ichChati sa AtmAnaM dAmyatu, svakrushaM gR^ihItvA matpashchAd AyAtu|


ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake .akShayaM dhanaM sa nchinuta cha;


tadvad yuShmAkaM madhye yaH kashchin madarthaM sarvvasvaM hAtuM na shaknoti sa mama shiShyo bhavituM na shakShyati|


ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti|


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


tataH paraM bahirgachChan karasa nchayasthAne levinAmAnaM karasa nchAyakaM dR^iShTvA yIshustamabhidadhe mama pashchAdehi|


guroH shiShyo na shreShThaH kintu shiShye siddhe sati sa gurutulyo bhavituM shaknoti|


aparaM sa sarvvAnuvAcha, kashchid yadi mama pashchAd gantuM vA nChati tarhi sa svaM dAmyatu, dine dine krushaM gR^ihItvA cha mama pashchAdAgachChatu|


mama meShA mama shabdaM shR^iNvanti tAnahaM jAnAmi te cha mama pashchAd gachChanti|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


phalato gR^ihANi dravyANi cha sarvvANi vikrIya sarvveShAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo.adadan|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्