Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tadA tasya sahadAsAstasyaitAdR^ig AcharaNaM vilokya prabhoH samIpaM gatvA sarvvaM vR^ittAntaM nivedayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তদা তস্য সহদাসাস্তস্যৈতাদৃগ্ আচৰণং ৱিলোক্য প্ৰভোঃ সমীপং গৎৱা সৰ্ৱ্ৱং ৱৃত্তান্তং নিৱেদযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তদা তস্য সহদাসাস্তস্যৈতাদৃগ্ আচরণং ৱিলোক্য প্রভোঃ সমীপং গৎৱা সর্ৱ্ৱং ৱৃত্তান্তং নিৱেদযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တဒါ တသျ သဟဒါသာသ္တသျဲတာဒၖဂ် အာစရဏံ ဝိလောကျ ပြဘေား သမီပံ ဂတွာ သရွွံ ဝၖတ္တာန္တံ နိဝေဒယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tadA tasya sahadAsAstasyaitAdRg AcaraNaM vilOkya prabhOH samIpaM gatvA sarvvaM vRttAntaM nivEdayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:31
16 अन्तरसन्दर्भाः  

tato rAjA shushocha, kintu bhojanAyopavishatAM sa NginAM svakR^itashapathasya chAnurodhAt tat pradAtuma Adidesha|


kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|


tathApi sa tat nA NagIkR^itya yAvat sarvvamR^iNaM na parishodhitavAn tAvat taM kArAyAM sthApayAmAsa|


tadA tasya prabhustamAhUya jagAda, re duShTa dAsa, tvayA matsannidhau prArthite mayA tava sarvvamR^iNaM tyaktaM;


tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


pashchAt sa dAso gatvA nijaprabhoH sAkShAt sarvvavR^ittAntaM nivedayAmAsa, tatosau gR^ihapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sanniveshAn mArgAMshcha gatvA daridrashuShkakarakha njAndhAn atrAnaya|


pashchAt tatpurAntikametya tadavalokya sAshrupAtaM jagAda,


ye janA Anandanti taiH sArddham Anandata ye cha rudanti taiH saha rudita|


daurbbalyAd yuShmAbhiravamAnitA iva vayaM bhAShAmahe, kintvaparasya kasyachid yena pragalbhatA jAyate tena mamApi pragalbhatA jAyata iti nirbbodheneva mayA vaktavyaM|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


bandinaH sahabandibhiriva duHkhinashcha dehavAsibhiriva yuShmAbhiH smaryyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्