Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তেন স যদি তযো ৰ্ৱাক্যং ন মান্যতে, তৰ্হি সমাজং তজ্জ্ঞাপয, কিন্তু যদি সমাজস্যাপি ৱাক্যং ন মান্যতে,তৰ্হি স তৱ সমীপে দেৱপূজকইৱ চণ্ডালইৱ চ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তেন স যদি তযো র্ৱাক্যং ন মান্যতে, তর্হি সমাজং তজ্জ্ঞাপয, কিন্তু যদি সমাজস্যাপি ৱাক্যং ন মান্যতে,তর্হি স তৱ সমীপে দেৱপূজকইৱ চণ্ডালইৱ চ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေန သ ယဒိ တယော ရွာကျံ န မာနျတေ, တရှိ သမာဇံ တဇ္ဇ္ဉာပယ, ကိန္တု ယဒိ သမာဇသျာပိ ဝါကျံ န မာနျတေ,တရှိ သ တဝ သမီပေ ဒေဝပူဇကဣဝ စဏ္ဍာလဣဝ စ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:17
27 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


manujasuta Agatya bhuktavAn pItavAMshcha, tena lokA vadanti, pashyata eSha bhoktA madyapAtA chaNDAlapApinAM bandhashcha, kintu j nAnino j nAnavyavahAraM nirdoShaM jAnanti|


ye yuShmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuShmAkaM kiM phalaM bhaviShyati? chaNDAlA api tAdR^ishaM kiM na kurvvanti?


aparaM prArthanAkAle devapUjakAiva mudhA punaruktiM mA kuru, yasmAt te bodhante, bahuvAraM kathAyAM kathitAyAM teShAM prArthanA grAhiShyate|


tadA karasa nchAyinaH pApinashcha lokA upadeshkathAM shrotuM yIshoH samIpam AgachChan|


tato.asau phirUshyekapArshve tiShThan he Ishvara ahamanyalokavat loThayitAnyAyI pAradArikashcha na bhavAmi asya karasa nchAyinastulyashcha na, tasmAttvAM dhanyaM vadAmi|


vyAbhichAriNAM saMsargo yuShmAbhi rvihAtavya iti mayA patre likhitaM|


yuShmAkamekasya janasyApareNa saha vivAde jAte sa pavitralokai rvichAramakArayan kim adhArmmikalokai rvichArayituM protsahate?


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


tAdR^ishAd bhAvAd IrShyAvirodhApavAdaduShTAsUyA bhraShTamanasAM satyaj nAnahInAnAm IshvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAshcha jAyante tAdR^ishebhyo lokebhyastvaM pR^ithak tiShTha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्