Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 mAnuSho yadi sarvvaM jagat labhate nijapraNAn hArayati, tarhi tasya ko lAbhaH? manujo nijaprANAnAM vinimayena vA kiM dAtuM shaknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 মানুষো যদি সৰ্ৱ্ৱং জগৎ লভতে নিজপ্ৰণান্ হাৰযতি, তৰ্হি তস্য কো লাভঃ? মনুজো নিজপ্ৰাণানাং ৱিনিমযেন ৱা কিং দাতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 মানুষো যদি সর্ৱ্ৱং জগৎ লভতে নিজপ্রণান্ হারযতি, তর্হি তস্য কো লাভঃ? মনুজো নিজপ্রাণানাং ৱিনিমযেন ৱা কিং দাতুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 မာနုၐော ယဒိ သရွွံ ဇဂတ် လဘတေ နိဇပြဏာန် ဟာရယတိ, တရှိ တသျ ကော လာဘး? မနုဇော နိဇပြာဏာနာံ ဝိနိမယေန ဝါ ကိံ ဒါတုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:26
11 अन्तरसन्दर्भाः  

yato yaH prANAn rakShitumichChati, sa tAn hArayiShyati, kintu yo madarthaM nijaprANAn hArayati, sa tAn prApsyati|


manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tasmAt tava dakShiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikShipa, yasmAt tava sarvvavapuSho narake nikShepAt tavaikA Ngasya nAsho varaM|


re nirbodha adya rAtrau tava prANAstvatto neShyante tata etAni yAni dravyANi tvayAsAditAni tAni kasya bhaviShyanti?


tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|


kashchid yadi sarvvaM jagat prApnoti kintu svaprANAn hArayati svayaM vinashyati cha tarhi tasya ko lAbhaH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्