Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tadA shiShyA UchuH, etasmin prAntaramadhya etAvato martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদা শিষ্যা ঊচুঃ, এতস্মিন্ প্ৰান্তৰমধ্য এতাৱতো মৰ্ত্যান্ তৰ্পযিতুং ৱযং কুত্ৰ পূপান্ প্ৰাপ্স্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদা শিষ্যা ঊচুঃ, এতস্মিন্ প্রান্তরমধ্য এতাৱতো মর্ত্যান্ তর্পযিতুং ৱযং কুত্র পূপান্ প্রাপ্স্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒါ ၑိၐျာ ဦစုး, ဧတသ္မိန် ပြာန္တရမဓျ ဧတာဝတော မရ္တျာန် တရ္ပယိတုံ ဝယံ ကုတြ ပူပါန် ပြာပ္သျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:33
9 अन्तरसन्दर्भाः  

tataH paraM sandhyAyAM shiShyAstadantikamAgatya kathayA nchakruH, idaM nirjanasthAnaM velApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakShyANi kretu ncha bhavAn tAn visR^ijatu|


tadAnIM yIshuH svashiShyAn AhUya gaditavAn, etajjananivaheShu mama dayA jAyate, ete dinatrayaM mayA sAkaM santi, eShAM bhakShyavastu cha ka nchidapi nAsti, tasmAdahametAnakR^itAhArAn na visrakShyAmi, tathAtve vartmamadhye klAmyeShuH|


yIshurapR^ichChat, yuShmAkaM nikaTe kati pUpA Asate? ta UchuH, saptapUpA alpAH kShudramInAshcha santi|


tadA sa tAnuvAcha yUyameva tAn bhojayata; tataste jagadu rvayaM gatvA dvishatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhojayiShyAmaH?


tadA sa uvAcha, yUyameva tAn bhejayadhvaM; tataste prochurasmAkaM nikaTe kevalaM pa ncha pUpA dvau matsyau cha vidyante, ataeva sthAnAntaram itvA nimittameteShAM bhakShyadravyeShu na krIteShu na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्