Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 itthaM mUkA vAkyaM vadanti, shuShkakarAH svAsthyamAyAnti, pa Ngavo gachChanti, andhA vIkShante, iti vilokya lokA vismayaM manyamAnA isrAyela IshvaraM dhanyaM babhAShire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককৰাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্ৰাযেল ঈশ্ৱৰং ধন্যং বভাষিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককরাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্রাযেল ঈশ্ৱরং ধন্যং বভাষিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ မူကာ ဝါကျံ ဝဒန္တိ, ၑုၐ္ကကရား သွာသ္ထျမာယာန္တိ, ပင်္ဂဝေါ ဂစ္ဆန္တိ, အန္ဓာ ဝီက္ၐန္တေ, ဣတိ ဝိလောကျ လောကာ ဝိသ္မယံ မနျမာနာ ဣသြာယေလ ဤၑွရံ ဓနျံ ဗဘာၐိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:31
23 अन्तरसन्दर्भाः  

pashchAt jananivaho bahUn kha nchAndhamUkashuShkakaramAnuShAn AdAya yIshoH samIpamAgatya tachcharaNAntike sthApayAmAsuH, tataH sA tAn nirAmayAn akarot|


tasmAt tava karashcharaNo vA yadi tvAM bAdhate, tarhi taM ChittvA nikShipa, dvikarasya dvipadasya vA tavAnaptavahnau nikShepAt, kha njasya vA Chinnahastasya tava jIvane pravesho varaM|


tadanantaram andhakha nchalokAstasya samIpamAgatAH, sa tAn nirAmayAn kR^itavAn|


tadAnIM yIshustasyaitat vacho nishamya vismayApanno.abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye.api naitAdR^isho vishvAso mayA prAptaH|


aparaM tau bahiryAta etasminnantare manujA ekaM bhUtagrastamUkaM tasya samIpam AnItavantaH|


tena bhUte tyAjite sa mUkaH kathAM kathayituM prArabhata, tena janA vismayaM vij nAya kathayAmAsuH, isrAyelo vaMshe kadApi nedR^igadR^ishyata;


mAnavA itthaM vilokya vismayaM menire, IshvareNa mAnavAya sAmarthyam IdR^ishaM dattaM iti kAraNAt taM dhanyaM babhAShire cha|


tataH sa tatkShaNam utthAya shayyAM gR^ihItvA sarvveShAM sAkShAt jagAma; sarvve vismitA etAdR^ishaM karmma vayam kadApi nApashyAma, imAM kathAM kathayitveshvaraM dhanyamabruvan|


te.atichamatkR^itya parasparaM kathayAmAsuH sa badhirAya shravaNashaktiM mUkAya cha kathanashaktiM dattvA sarvvaM karmmottamarUpeNa chakAra|


kintu yadA bhejyaM karoShi tadA daridrashuShkakarakha njAndhAn nimantraya,


pashchAt sa dAso gatvA nijaprabhoH sAkShAt sarvvavR^ittAntaM nivedayAmAsa, tatosau gR^ihapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sanniveshAn mArgAMshcha gatvA daridrashuShkakarakha njAndhAn atrAnaya|


tatastatkShaNAt tasya chakShuShI prasanne; tasmAt sa IshvaraM dhanyaM vadan tatpashchAd yayau, tadAlokya sarvve lokA IshvaraM prashaMsitum Arebhire|


tasmAt sarvve lokAH shasha Nkire; eko mahAbhaviShyadvAdI madhye.asmAkam samudait, Ishvarashcha svalokAnanvagR^ihlAt kathAmimAM kathayitvA IshvaraM dhanyaM jagaduH|


tadA te punashcha taM pUrvvAndham AhUya vyAharan Ishvarasya guNAn vada eSha manuShyaH pApIti vayaM jAnImaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्