Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 sa uktavAn, bAlakAnAM bhakShyamAdAya sArameyebhyo dAnaM nochitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 स उक्तवान्, बालकानां भक्ष्यमादाय सारमेयेभ्यो दानं नोचितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 স উক্তৱান্, বালকানাং ভক্ষ্যমাদায সাৰমেযেভ্যো দানং নোচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 স উক্তৱান্, বালকানাং ভক্ষ্যমাদায সারমেযেভ্যো দানং নোচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 သ ဥက္တဝါန်, ဗာလကာနာံ ဘက္ၐျမာဒါယ သာရမေယေဘျော ဒါနံ နောစိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 sa uktavAn, bAlakAnAM bhakSyamAdAya sAramEyEbhyO dAnaM nOcitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:26
10 अन्तरसन्दर्भाः  

tataH sA nArIsamAgatya taM praNamya jagAda, he prabho mAmupakuru|


tadA sA babhAShe, he prabho, tat satyaM, tathApi prabho rbha nchAd yaduchChiShTaM patati, tat sArameyAH khAdanti|


anya ncha sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSha ncha muktA mA nikShipata; nikShepaNAt te tAH sarvvAH padai rdalayiShyanti, parAvR^itya yuShmAnapi vidArayiShyanti|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


yUyaM kukkurebhyaH sAvadhAnA bhavata duShkarmmakAribhyaH sAvadhAnA bhavata ChinnamUlebhyo lokebhyashcha sAvadhAnA bhavata|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्