Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tato rAjA shushocha, kintu bhojanAyopavishatAM sa NginAM svakR^itashapathasya chAnurodhAt tat pradAtuma Adidesha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো ৰাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুৰোধাৎ তৎ প্ৰদাতুম আদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো রাজা শুশোচ, কিন্তু ভোজনাযোপৱিশতাং সঙ্গিনাং স্ৱকৃতশপথস্য চানুরোধাৎ তৎ প্রদাতুম আদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော ရာဇာ ၑုၑောစ, ကိန္တု ဘောဇနာယောပဝိၑတာံ သင်္ဂိနာံ သွကၖတၑပထသျ စာနုရောဓာတ် တတ် ပြဒါတုမ အာဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:9
27 अन्तरसन्दर्भाः  

tadAnIM rAjA herod yIsho ryashaH shrutvA nijadAseyAn jagAd,


pashchAt kArAM prati naraM prahitya yohana uttamA NgaM ChittvA


tasmAt nR^ipatistaM hantumichChannapi lokebhyo vibhayA nchakAra; yataH sarvve yohanaM bhaviShyadvAdinaM menire|


sA kumArI svIyamAtuH shikShAM labdhA babhAShe, majjayituryohana uttamA NgaM bhAjane samAnIya mahyaM vishrANaya|


itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|


yasmAd herod taM dhArmmikaM satpuruSha ncha j nAtvA sammanya rakShitavAn; tatkathAM shrutvA tadanusAreNa bahUni karmmANi kR^itavAn hR^iShTamanAstadupadeshaM shrutavAMshcha|


tasmAt bhUpo.atiduHkhitaH, tathApi svashapathasya sahabhojinA nchAnurodhAt tadana NgIkarttuM na shaktaH|


tataH sa pratyavochat pashyatAdya shvashcha bhUtAn vihApya rogiNo.arogiNaH kR^itvA tR^itIyehni setsyAmi, kathAmetAM yUyamitvA taM bhUrimAyaM vadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्