Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teShAM samakShaM nR^ititvA herodamaprINyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু হেৰোদো জন্মাহীযমহ উপস্থিতে হেৰোদীযাযা দুহিতা তেষাং সমক্ষং নৃতিৎৱা হেৰোদমপ্ৰীণ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু হেরোদো জন্মাহীযমহ উপস্থিতে হেরোদীযাযা দুহিতা তেষাং সমক্ষং নৃতিৎৱা হেরোদমপ্রীণ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ဟေရောဒေါ ဇန္မာဟီယမဟ ဥပသ္ထိတေ ဟေရောဒီယာယာ ဒုဟိတာ တေၐာံ သမက္ၐံ နၖတိတွာ ဟေရောဒမပြီဏျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:6
21 अन्तरसन्दर्भाः  

purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|


tasmAt bhUpatiH shapathaM kurvvan iti pratyaj nAsIt, tvayA yad yAchyate, tadevAhaM dAsyAmi|


he guro, kashchinmanujashchet niHsantAnaH san prANAn tyajati, tarhi tasya bhrAtA tasya jAyAM vyuhya bhrAtuH santAnam utpAdayiShyatIti mUsA AdiShTavAn|


itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|


pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kR^itavantaM herodaM yohanavAdIt svabhAtR^ivadhU rna vivAhyA|


herodiyA tasmai yohane prakupya taM hantum aichChat kintu na shaktA,


tadAnIM yIshustAn AdiShTavAn phirUshinAM herodashcha kiNvaM prati satarkAH sAvadhAnAshcha bhavata|


apara ncha tasmin dine kiyantaH phirUshina Agatya yIshuM prochuH, bahirgachCha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|


herod tasya senAgaNashcha tamavaj nAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|


tataH sa gAlIlpradeshIyaherodrAjasya tadA sthitestasya samIpe yIshuM preShayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt


apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha


prabhR^itayo yA bahvyaH striyaH duShTabhUtebhyo rogebhyashcha muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


tasmin samaye herod‌rAjo maNDalyAH kiyajjanebhyo duHkhaM dAtuM prArabhat|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्