Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 punashcha samudro nikShiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 পুনশ্চ সমুদ্ৰো নিক্ষিপ্তঃ সৰ্ৱ্ৱপ্ৰকাৰমীনসংগ্ৰাহ্যানাযইৱ স্ৱৰ্গৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 পুনশ্চ সমুদ্রো নিক্ষিপ্তঃ সর্ৱ্ৱপ্রকারমীনসংগ্রাহ্যানাযইৱ স্ৱর্গরাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ပုနၑ္စ သမုဒြော နိက္ၐိပ္တး သရွွပြကာရမီနသံဂြာဟျာနာယဣဝ သွရ္ဂရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 punazca samudrO nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:47
33 अन्तरसन्दर्भाः  

apara ncha kShetramadhye nidhiM pashyan yo gopayati, tataH paraM sAnando gatvA svIyasarvvasvaM vikrIya ttakShetraM krINAti, sa iva svargarAjyaM|


mahArghAM muktAM vilokya nijasarvvasvaM vikrIya tAM krINAti, sa iva svargarAjyaM|


tasmin AnAye pUrNe janA yathA rodhasyuttolya samupavishya prashastamInAn saMgrahya bhAjaneShu nidadhate, kutsitAn nikShipanti;


tadA sa tAvAhUya vyAjahAra, yuvAM mama pashchAd AgachChataM, yuvAmahaM manujadhAriNau kariShyAmi|


yuvAM mama pashchAdAgachChataM, yuvAmahaM manuShyadhAriNau kariShyAmi|


tadA yIshuH shimonaM jagAda mA bhaiShIradyArabhya tvaM manuShyadharo bhaviShyasi|


mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|


yaH kashchin mayi na tiShThati sa shuShkashAkheva bahi rnikShipyate lokAshcha tA AhR^itya vahnau nikShipya dAhayanti|


yuShmAkameva madhyAdapi lokA utthAya shiShyagaNam apahantuM viparItam upadekShyantItyahaM jAnAmi|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


bahuvAraM yAtrAbhi rnadInAM sa NkaTai rdasyUnAM sa NkaTaiH svajAtIyAnAM sa NkaTai rbhinnajAtIyAnAM sa NkaTai rnagarasya sa NkaTai rmarubhUmeH sa NkaTai sAgarasya sa NkaTai rbhAktabhrAtR^iNAM sa NkaTaishcha


yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|


aparaM sArddisthasamite rdUtaM pratIdaM likha, yo jana Ishvarasya saptAtmanaH sapta tArAshcha dhArayati sa eva bhAShate, tava kriyA mama gocharAH, tvaM jIvadAkhyo .asi tathApi mR^ito .asi tadapi jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्