Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 punashcha dakShiNadeshIyA rAj nI vichAradina etadvaMshIyAnAM pratikUlamutthAya tAn doShiNaH kariShyati yataH sA rAj nI sulemano vidyAyAH kathAM shrotuM medinyAH sImna AgachChat, kintu sulemanopi gurutara eko jano.atra Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 পুনশ্চ দক্ষিণদেশীযা ৰাজ্ঞী ৱিচাৰদিন এতদ্ৱংশীযানাং প্ৰতিকূলমুত্থায তান্ দোষিণঃ কৰিষ্যতি যতঃ সা ৰাজ্ঞী সুলেমনো ৱিদ্যাযাঃ কথাং শ্ৰোতুং মেদিন্যাঃ সীম্ন আগচ্ছৎ, কিন্তু সুলেমনোপি গুৰুতৰ একো জনোঽত্ৰ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 পুনশ্চ দক্ষিণদেশীযা রাজ্ঞী ৱিচারদিন এতদ্ৱংশীযানাং প্রতিকূলমুত্থায তান্ দোষিণঃ করিষ্যতি যতঃ সা রাজ্ঞী সুলেমনো ৱিদ্যাযাঃ কথাং শ্রোতুং মেদিন্যাঃ সীম্ন আগচ্ছৎ, কিন্তু সুলেমনোপি গুরুতর একো জনোঽত্র আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ပုနၑ္စ ဒက္ၐိဏဒေၑီယာ ရာဇ္ဉီ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမုတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျတိ ယတး သာ ရာဇ္ဉီ သုလေမနော ဝိဒျာယား ကထာံ ၑြောတုံ မေဒိနျား သီမ္န အာဂစ္ဆတ်, ကိန္တု သုလေမနောပိ ဂုရုတရ ဧကော ဇနော'တြ အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:42
22 अन्तरसन्दर्भाः  

aparaM nInivIyA mAnavA vichAradina etadvaMshIyAnAM pratikUlam utthAya tAn doShiNaH kariShyanti, yasmAtte yUnasa upadeshAt manAMsi parAvarttayA nchakrire, kintvatra yUnasopi gurutara eka Aste|


yuShmAnahaM vadAmi, atra sthAne mandirAdapi garIyAn eka Aste|


etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्