Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 yato mama yugam anAyAsaM mama bhArashcha laghuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यतो मम युगम् अनायासं मम भारश्च लघुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যতো মম যুগম্ অনাযাসং মম ভাৰশ্চ লঘুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যতো মম যুগম্ অনাযাসং মম ভারশ্চ লঘুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယတော မမ ယုဂမ် အနာယာသံ မမ ဘာရၑ္စ လဃုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yatO mama yugam anAyAsaM mama bhArazca laghuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:30
13 अन्तरसन्दर्भाः  

anantaraM yIshu rvishrAmavAre shsyamadhyena gachChati, tadA tachChiShyA bubhukShitAH santaH shsyama njarIshChatvA ChitvA khAditumArabhanta|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


ataevAsmAkaM pUrvvapuruShA vaya ncha svayaM yadyugasya bhAraM soDhuM na shaktAH samprati taM shiShyagaNasya skandheShu nyasituM kuta Ishvarasya parIkShAM kariShyatha?


devatAprasAdabhakShyaM raktabhakShyaM galapIDanamAritaprANibhakShyaM vyabhichArakarmma chemAni sarvvANi yuShmAbhistyAjyAni; etatprayojanIyAj nAvyatirekena yuShmAkam upari bhAramanyaM na nyasituM pavitrasyAtmano.asmAka ncha uchitaj nAnam abhavat|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


yUyaM yadyAtmanA vinIyadhve tarhi vyavasthAyA adhInA na bhavatha|


yata Ishvare yat prema tat tadIyAj nApAlanenAsmAbhiH prakAshayitavyaM, tasyAj nAshcha kaThorA na bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्