Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yadi yUyamidaM vAkyaM grahItuM shaknutha, tarhi shreyaH, yasyAgamanasya vachanamAste so.ayam eliyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি যূযমিদং ৱাক্যং গ্ৰহীতুং শক্নুথ, তৰ্হি শ্ৰেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি যূযমিদং ৱাক্যং গ্রহীতুং শক্নুথ, তর্হি শ্রেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ ယူယမိဒံ ဝါကျံ ဂြဟီတုံ ၑက္နုထ, တရှိ ၑြေယး, ယသျာဂမနသျ ဝစနမာသ္တေ သော'ယမ် ဧလိယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:14
12 अन्तरसन्दर्भाः  

yato yohanaM yAvat sarvvabhaviShyadvAdibhi rvyavasthayA cha upadeshaH prAkAshyata|


santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|


yuShmabhyaM kathayituM mamAnekAH kathA Asate, tAH kathA idAnIM yUyaM soDhuM na shaknutha;


yuShmAn kaThinabhakShyaM na bhojayan dugdham apAyayaM yato yUyaM bhakShyaM grahItuM tadA nAshaknuta idAnImapi na shaknutha, yato hetoradhunApi shArIrikAchAriNa Adhve|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्