Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 pR^ithvyAmahaM shAntiM dAtumAgata_iti mAnubhavata, shAntiM dAtuM na kintvasiM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पृथ्व्यामहं शान्तिं दातुमागतइति मानुभवत, शान्तिं दातुं न किन्त्वसिं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পৃথ্ৱ্যামহং শান্তিং দাতুমাগতইতি মানুভৱত, শান্তিং দাতুং ন কিন্ত্ৱসিং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পৃথ্ৱ্যামহং শান্তিং দাতুমাগতইতি মানুভৱত, শান্তিং দাতুং ন কিন্ত্ৱসিং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပၖထွျာမဟံ ၑာန္တိံ ဒါတုမာဂတဣတိ မာနုဘဝတ, ၑာန္တိံ ဒါတုံ န ကိန္တွသိံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:33
11 अन्तरसन्दर्भाः  

tato yIshuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kShaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnoShyase|


tadAnIM dvitIyavAraM kukkuTo .arAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnoShyasi, iti yadvAkyaM yIshunA samuditaM tat tadA saMsmR^itya pitaro roditum Arabhata|


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


kintu yaH kashchinmAnuShANAM sAkShAnmAm asvIkaroti tam Ishvarasya dUtAnAM sAkShAd aham asvIkariShyAmi|


kintu sa tad apahnutyAvAdIt he nAri tamahaM na parichinomi|


puna ryaH kashchin mAM mama vAkyaM vA lajjAspadaM jAnAti manuShyaputro yadA svasya pitushcha pavitrANAM dUtAnA ncha tejobhiH pariveShTita AgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


yaH kashchit putraM nA NgIkaroti sa pitaramapi na dhArayati yashcha putrama NgIkaroti sa pitaramapi dhArayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्