Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 yadahaM yuShmAn tamasi vachmi tad yuShmAbhirdIptau kathyatAM; karNAbhyAM yat shrUyate tad gehopari prachAryyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যদহং যুষ্মান্ তমসি ৱচ্মি তদ্ যুষ্মাভিৰ্দীপ্তৌ কথ্যতাং; কৰ্ণাভ্যাং যৎ শ্ৰূযতে তদ্ গেহোপৰি প্ৰচাৰ্য্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যদহং যুষ্মান্ তমসি ৱচ্মি তদ্ যুষ্মাভির্দীপ্তৌ কথ্যতাং; কর্ণাভ্যাং যৎ শ্রূযতে তদ্ গেহোপরি প্রচার্য্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယဒဟံ ယုၐ္မာန် တမသိ ဝစ္မိ တဒ် ယုၐ္မာဘိရ္ဒီပ္တော် ကထျတာံ; ကရ္ဏာဘျာံ ယတ် ၑြူယတေ တဒ် ဂေဟောပရိ ပြစာရျျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:27
16 अन्तरसन्दर्भाः  

yaH kashchid gR^ihapR^iShThe tiShThati, sa gR^ihAt kimapi vastvAnetum adheा nAvarohet|


andhakAre tiShThanato yAH kathA akathayata tAH sarvvAH kathA dIptau shroShyante nirjane karNe cha yadakathayata gR^ihapR^iShThAt tat prachArayiShyate|


tataH sa vyAjahAra, IshvarIyarAjyasya guhyAni j nAtuM yuShmabhyamadhikAro dIyate kintvanye yathA dR^iShTvApi na pashyanti shrutvApi ma budhyante cha tadarthaM teShAM purastAt tAH sarvvAH kathA dR^iShTAntena kathyante|


yuShmAkaM yathA vAdhA na jAyate tadarthaM yuShmAn etAni sarvvavAkyAni vyAharaM|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


upamAkathAbhiH sarvvANyetAni yuShmAn j nApitavAn kintu yasmin samaye upamayA noktvA pituH kathAM spaShTaM j nApayiShyAmi samaya etAdR^isha AgachChati|


tadA shiShyA avadan, he prabho bhavAn upamayA noktvAdhunA spaShTaM vadati|


tataH sa bhajanabhavane yAn yihUdIyAn bhaktalokAMshcha haTTe cha yAn apashyat taiH saha pratidinaM vichAritavAn|


yUyaM gatvA mandire daNDAyamAnAH santo lokAn pratImAM jIvanadAyikAM sarvvAM kathAM prachArayata|


anena nAmnA samupadeShTuM vayaM kiM dR^iDhaM na nyaShedhAma? tathApi pashyata yUyaM sveShAM tenopadeshene yirUshAlamaM paripUrNaM kR^itvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnetuM cheShTadhve|


IdR^ishIM pratyAshAM labdhvA vayaM mahatIM pragalbhatAM prakAshayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्